ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [729] Parāmāsocevaparāmaṭṭhoca dhammo parāmāsassacevaparāmaṭṭhassaca

--------------------------------------------------------------------------------------------- page427.

Dhammassa ārammaṇapaccayena paccayo: tīṇi ārabbha kātabbā parāmāsadukasadisā . parāmaṭṭhocevanocaparāmāso dhammo parāmaṭṭhassacevanocaparāmāsassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati pubbe ... Jhānā ... Ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭhecevanocaparāmāse khandhe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati yāva āvajjanāya sabbaṃ kātabbaṃ. {729.1} Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassaceva- parāmaṭṭhassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭheceva- nocaparāmāse khandhe assādeti abhinandati taṃ ārabbha diṭṭhi .... Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassacevaparāmaṭṭhassaca parāmaṭṭhassacevanocaparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... vatthuṃ ... parāmaṭṭhecevanocaparāmāse khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti . evaṃ itarepi tīṇi ārabbha kātabbā . imaṃ dukaṃ parāmāsadukasadisaṃ .

--------------------------------------------------------------------------------------------- page428.

Lokuttaraṃ yamhi na labbhati tamhi na kātabbaṃ. Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ. ------------- Parāmāsavippayuttaparāmaṭṭhadukaṃ paṭiccavāro4 [730] Parāmāsavippayuttaṃparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayuttoparāmaṭṭho dhammo uppajjati hetupaccayā: parāmāsavippayuttaṃparāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . parāmāsavippayuttaṃaparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayuttoaparāmaṭṭho dhammo uppajjati hetupaccayā:. Saṅkhittaṃ. Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ. Parāmāsavippayuttaparāmaṭṭhadukaṃ niṭṭhitaṃ. Anulomadukapaṭṭhānaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 42 page 426-428. https://84000.org/tipitaka/read/roman_item.php?book=42&item=729&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=729&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=729&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=729&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=729              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]