ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [1]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
hetupaccayā:  sārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
...   paṭisandhikkhaṇe   .pe.   sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo
dhammo    uppajjati    hetupaccayā:   sārammaṇe  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ    paṭisandhikkhaṇe    .pe.   sārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe .pe.
     {1.1}   Anārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   .pe.   mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anārammaṇaṃ   dhammaṃ
paṭicca    sārammaṇo   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe
Vatthuṃ    paṭicca   sārammaṇā   khandhā   .   anārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
paṭisandhikkhaṇe   vatthuṃ   paṭicca   sārammaṇā   khandhā   mahābhūte   paṭicca
kaṭattārūpaṃ.
     {1.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
dhammo    uppajjati    hetupaccayā:     paṭisandhikkhaṇe  sārammaṇaṃ   ekaṃ
khandhañca   vatthuñca   paṭicca   tayo   khandhā   dve   khandhe   ... .
Sārammaṇañca    anārammaṇañca    dhammaṃ    paṭicca    anārammaṇo   dhammo
uppajjati   hetupaccayā:   sārammaṇe   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ      rūpaṃ      paṭisandhikkhaṇe      .pe.     sārammaṇañca
anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo   ca  anārammaṇo  ca  dhammā
uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ...  sārammaṇe  khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [2]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
ārammaṇapaccayā:    sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe   ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  dhammo
uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   vatthuṃ   paṭicca  sārammaṇā
khandhā    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo
dhammo   uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Saṅkhittaṃ.
     [3]   Hetuyā   nava  ārammaṇe  tīṇi  adhipatiyā  pañca  anantare
tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe  cha  nissaye  nava
upanissaye  tīṇi  purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte  nava  atthiyā  nava  natthiyā  tīṇi  vigate  tīṇi  avigate
nava.
     [4]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
nahetupaccayā:    ahetukaṃ  sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...   ahetukapaṭisandhikkhaṇe   vicikicchāsahagate  uddhacca-
sahagate   khandhe   paṭicca   vicikicchāsahagato  uddhaccasahagato  moho .
Sārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo  uppajjati  nahetupaccayā:
ahetuke  sārammaṇe  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetukapaṭisandhi.
Sārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca  anārammaṇo  ca dhammā uppajjanti
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhi  .  anārammaṇaṃ
dhammaṃ   paṭicca   anārammaṇo   dhammo   uppajjati   nahetupaccayā:  ekaṃ
mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     {4.1}  Anārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe    vatthuṃ    paṭicca    sārammaṇā
khandhā  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca anārammaṇo ca dhammā
Uppajjanti     nahetupaccayā:     ahetukapaṭisandhikkhaṇe   vatthuṃ    paṭicca
sārammaṇā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .   sārammaṇañca
anārammaṇañca    dhammaṃ   paṭicca   sārammaṇo   dhammo  uppajjati  nahetu-
paccayā:   ahetukapaṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  .  sārammaṇañca  anārammaṇañca
dhammaṃ   paṭicca   anārammaṇo  dhammo  uppajjati  nahetupaccayā:  ahetuke
sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
ahetukapaṭisandhi.
     {4.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
ca   anārammaṇo   ca   dhammā   uppajjanti   nahetupaccayā:   ahetuka-
paṭisandhikkhaṇe    sārammaṇaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca  tayo
khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [5]  Sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo   dhammo  uppajjati
naārammaṇapaccayā:    sārammaṇe    khandhe    paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   .pe.   anārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo
uppajjati    naārammaṇapaccayā:   yāva   asaññasattā   .   sārammaṇañca
anārammaṇañca     dhammaṃ    paṭicca    anārammaṇo    dhammo    uppajjati
naārammaṇapaccayā:    sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [6]    Nahetuyā    nava   naārammaṇe   tīṇi   naadhipatiyā   nava
Naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi  navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
     [7] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [8]  Nahetupaccayā  ārammaṇe tīṇi ... Sahajāte nava. Saṅkhittaṃ.
... Magge nava avigate nava.
               Sahajātavāropi paṭiccavārasadiso.
                       Paccayavāro
     [9]  Sārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   dhammo  uppajjati
hetupaccayā:     tīṇi   paṭiccasadisā   .   anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo   dhammo   uppajjati   hetupaccayā:   ekaṃ  mahābhūtaṃ  .pe.
Mahābhūte   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .
Anārammaṇaṃ   dhammaṃ  paccayā  sārammaṇo  dhammo  uppajjati   hetupaccayā:
vatthuṃ    paccayā    sārammaṇā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā
sārammaṇā  khandhā   .   anārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   ca
anārammaṇo    ca    dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
sārammaṇā     khandhā     mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Paṭisandhi.
     {9.1}   Sārammaṇañca   anārammaṇañca   dhammaṃ  paccayā  sārammaṇo
dhammo   uppajjati   hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca  vatthuñca
paccayā    tayo   khandhā   dve   khandhe ... Paṭisandhi  .  sārammaṇañca
anārammaṇañca    dhammaṃ    paccayā    anārammaṇo    dhammo    uppajjati
hetupaccayā:  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    sārammaṇañca    anārammaṇañca   dhammaṃ   paccayā
sārammaṇo    ca    anārammaṇo   ca   dhammā  uppajjanti  hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe  ...  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.
     [10]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
ārammaṇapaccayā:   sārammaṇaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  dve
khandhe  ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ    paccayā    sārammaṇā
khandhā    paṭisandhi    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paccayā
sārammaṇo     dhammo    uppajjati    ārammaṇapaccayā:    cakkhuviññāṇa-
sahagataṃ   ekaṃ   khandhañca   cakkhāyatanañca   paccayā  tayo  khandhā  dve
khandhe   ...   kāyaviññāṇasahagataṃ   .pe.   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ.
     [11]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā  nava anantare tīṇi
samanantare    tīṇi    sahajāte   nava   aññamaññe   cha   nissaye   nava
upanissaye   tīṇi  purejāte  tīṇi  āsevane  tīṇi  kamme  nava  vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte   nava   atthiyā   nava   natthiyā   tīṇi   vigate   tīṇi
avigate nava.
     [12]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
nahetupaccayā:   tīṇi   paṭiccasadisā   .    anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo    dhammo   uppajjati  nahetupaccayā:   ekaṃ  mahābhūtaṃ  ...
Asaññasattānaṃ    ekaṃ  mahābhūtaṃ  ...  .   anārammaṇaṃ   dhammaṃ   paccayā
sārammaṇo    dhammo   uppajjati   nahetupaccayā:   cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ     kāyāyatanaṃ    paccayā   kāyaviññāṇaṃ   vatthuṃ    paccayā
ahetukā     sārammaṇā     khandhā    paṭisandhikkhaṇe   vatthuṃ    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {12.1}  Anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  ca anārammaṇo ca
dhammā   uppajjanti   nahetupaccayā:  vatthuṃ   paccayā   sārammaṇā khandhā
mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhi. Sārammaṇañca anārammaṇañca
dhammaṃ     paccayā    sārammaṇo    dhammo    uppajjati   nahetupaccayā:
cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca   cakkhāyatanañca   paccayā    tayo
khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ   .pe.  sārammaṇaṃ ekaṃ
Khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     {12.2}   Sārammaṇañca  anārammaṇañca  dhammaṃ  paccayā  anārammaṇo
dhammo   uppajjati   nahetupaccayā:   sārammaṇe  khandhe  ca  mahābhūte ca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .  sārammaṇañca  anārammaṇañca
dhammaṃ   paccayā   sārammaṇo   ca   anārammaṇo   ca  dhammā  uppajjanti
nahetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo
khandhā  dve  khandhe  ...   sārammaṇe khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  dve khandhe ... Sārammaṇe khandhe  ca mahābhūte ca
paccayā kaṭattārūpaṃ. Saṅkhittaṃ.
     [13]  Nahetuyā  nava  naārammaṇe  tīṇi  naadhipatiyā nava naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
napurejāte  nava  napacchājāte  nava  naāsevane  nava  nakamme  cattāri
navipāke   nava   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne  cattāri
namagge   nava    nasampayutte   tīṇi  navippayutte  dve  nonatthiyā  tīṇi
novigate tīṇi.
     [14] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [15]  Nahetupaccayā  ārammaṇe  tīṇi ... Anantare tīṇi samanantare
tīṇi sahajāte nava. Saṅkhittaṃ. ... Magge tīṇi avigate nava.
                Nissayavāro paccayavārasadiso.
                       Saṃsaṭṭhavāro
     [16]  Sārammaṇaṃ   dhammaṃ   saṃsaṭṭho   sārammaṇo  dhammo  uppajjati
hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  .pe.
Dve khandhe saṃsaṭṭhā dve khandhā.
     [17]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   adhipatiyā   ekaṃ
sabbattha ekaṃ avigate ekaṃ.
     [18]   Sārammaṇaṃ   dhammaṃ   saṃsaṭṭho  sārammaṇo  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve   khandhe   ...   vicikicchāsahagate  uddhaccasahagate  khandhe  saṃsaṭṭho
moho. Saṅkhittaṃ.
     [19] Nahetuyā ekaṃ naadhipatiyā ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ  naāsevane  ekaṃ nakamme ekaṃ navipāke ekaṃ najhāne ekaṃ namagge
ekaṃ navippayutte ekaṃ.
     Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.
                       Pañhāvāro



             The Pali Tipitaka in Roman Character Volume 43 page 1-9. https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=19&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=19              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=1&items=19&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=1&items=19&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]