ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [189]  Cittasahabhuṃ  dhammaṃ   paṭicca   cittasahabhū   dhammo   uppajjati
hetupaccayā:   cittasahabhuṃ  ekaṃ  khandhaṃ  paṭicca   dve   khandhā  cittasahabhu
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  cittasahabhuṃ
ekaṃ   khandhaṃ  paṭicca  dve  khandhā dve khandhe ...  .  cittasahabhuṃ  dhammaṃ
paṭicca   nocittasahabhū   dhammo  uppajjati  hetupaccayā:  cittasahabhū  khandhe
paṭicca    cittaṃ    nocittasahabhu    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
Cittasahabhū khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ.
     {189.1}  Cittasahabhuṃ  dhammaṃ  paṭicca  cittasahabhū  ca  nocittasahabhū  ca
dhammā   uppajjanti   hetupaccayā:  cittasahabhuṃ  ekaṃ  khandhaṃ  paṭicca  dve
khandhā   cittañca   cittasahabhu   ca   nocittasahabhu   ca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   cittasahabhuṃ   ekaṃ   khandhaṃ   paṭicca  dve  khandhā  cittañca
kaṭattā   ca   rūpaṃ  .  nocittasahabhuṃ  dhammaṃ  paṭicca  nocittasahabhū   dhammo
uppajjati    hetupaccayā:   cittaṃ   paṭicca   nocittasahabhu   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   cittaṃ   paṭicca   kaṭattārūpaṃ   cittaṃ   paṭicca  vatthu
vatthuṃ  paṭicca  cittaṃ  ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca  nocittasahabhu
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {189.2}   Nocittasahabhuṃ   dhammaṃ    paṭicca    cittasahabhū    dhammo
uppajjati   hetupaccayā:   cittaṃ   paṭicca  sampayuttakā  khandhā  cittasahabhu
ca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   cittaṃ   paṭicca   sampayuttakā
khandhā    paṭisandhikkhaṇe   vatthuṃ   paṭicca   cittasahabhū   khandhā   mahābhūte
paṭicca   cittasahabhu   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   .   nocittasahabhuṃ
dhammaṃ   paṭicca   cittasahabhū    ca    nocittasahabhū  ca   dhammā  uppajjanti
hetupaccayā:  cittaṃ  paṭicca  sampayuttakā  khandhā  cittasahabhu  ca  nocitta-
sahabhu   ca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  cittaṃ  paṭicca  sampayuttakā
khandhā    kaṭattā    ca    rūpaṃ   paṭisandhikkhaṇe  vatthuṃ   paṭicca  cittañca
sampayuttakā   ca   khandhā   mahābhūte  paṭicca  cittasahabhu  ca  nocittasahabhu
Ca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
     {189.3}   Cittasahabhuñca   nocittasahabhuñca  dhammaṃ  paṭicca  cittasahabhū
dhammo  uppajjati  hetupaccayā:  cittasahabhuṃ  ekaṃ  khandhañca  cittañca paṭicca
dve   khandhā   cittasahabhu  cittasamuṭṭhānañca  rūpaṃ  paṭisandhikkhaṇe  cittasahabhuṃ
ekaṃ  khandhañca  cittañca  paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe
cittasahabhuṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  dve  khandhā dve khandhe ...
Cittasahabhū  khandhe  ca  mahābhūte  ca  paṭicca  cittasahabhu  cittasamuṭṭhānaṃ  rūpaṃ
upādārūpaṃ.
     {189.4}     Cittasahabhuñca     nocittasahabhuñca    dhammaṃ    paṭicca
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   cittasahabhū   khandhe  ca
cittañca    paṭicca    nocittasahabhu    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
cittasahabhū    khandhe   ca   cittañca   paṭicca   kaṭattārūpaṃ   paṭisandhikkhaṇe
cittasahabhū    khandhe   ca   vatthuñca   paṭicca  cittaṃ  cittasahabhū  khandhe  ca
mahābhūte   ca   paṭicca   nocittasahabhu   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ.
     {189.5}     Cittasahabhuñca     nocittasahabhuñca    dhammaṃ    paṭicca
cittasahabhū    ca   nocittasahabhū   ca   dhammā   uppajjanti   hetupaccayā:
cittasahabhuṃ   ekaṃ   khandhañca  cittañca  paṭicca  dve  khandhā  cittasahabhu  ca
nocittasahabhu   ca   cittasamuṭṭhānaṃ  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
cittasahabhuṃ   ekaṃ   khandhañca   cittañca  paṭicca  dve  khandhā  kaṭattā  ca
rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe   cittasahabhuṃ   ekaṃ  khandhañca
vatthuñca   paṭicca   dve  khandhā  cittañca  dve  khandhe  ...  cittasahabhū
Khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ. Saṅkhittaṃ.
     [190]   Hetuyā   nava  ārammaṇe  nava  arūpaṃ  sabbaṃ  uddharitabbaṃ
cittasamuṭṭhānadukasadisaṃ   .   adhipatiyā   nava   mahābhūtā   chasupi   pañhesu
kātabbā   adhipatiyā   tīsu   natthi   .  anantare  nava  samanantare  nava
sahajāte    nava   aññamaññe   nava   nissaye   nava   upanissaye   nava
purejāte    pañca   āsevane   pañca   kamme   nava   sabbattha   nava
avigate nava.
     [191]   Cittasahabhuṃ   dhammaṃ   paṭicca   cittasahabhū  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ  cittasahabhuṃ   ekaṃ   khandhaṃ   paṭicca  dve khandhā
cittasahabhu  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   .   evaṃ  navapi  pañhā  kātabbā  ahetukanti
niyāmetabbaṃ   yathā   anulome   labbhati   evaṃ   kātabbaṃ   tīṇi  moho
yathā cittasamuṭṭhānaduke evameva kātabbā.
     [192]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare   nava   nasamanantare   nava   naaññamaññe   nava   naupanissaye
nava napurejāte nava napacchājāte nava naāsevane nava.
     [193]  Cittasahabhuṃ   dhammaṃ   paṭicca  cittasahabhū   dhammo   uppajjati
nakammapaccayā:  cittasahabhū  khandhe  paṭicca  cittasahabhū  cetanā . Nocitta-
sahabhuṃ  dhammaṃ   paṭicca   nocittasahabhū   dhammo   uppajjati  nakammapaccayā:
Bāhiraṃ  ...  āhāra  ... Utu .... Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū
dhammo  uppajjati  nakammapaccayā:  cittaṃ  paṭicca  sampayuttakā  cetanā .
Cittasahabhuñca    nocittasahabhuñca    dhammaṃ    paṭicca    cittasahabhū    dhammo
uppajjati    nakammapaccayā:    cittasahabhū   khandhe   ca   cittañca  paṭicca
sampayuttakā cetanā.
     [194]  Nakamme  cattāri  navipāke nava naāhāre ekaṃ naindriye
ekaṃ.
     [195]  Cittasahabhuṃ   dhammaṃ   paṭicca   cittasahabhū   dhammo  uppajjati
najhānapaccayā: pañcaviññāṇasahagataṃ .pe.
     [196]  Najhāne  cha  namagge  nava  nasampayutte nava navippayutte cha
nonatthiyā nava novigate nava.
              Evaṃ itare dvepi gaṇanā kātabbā.
               Sahajātavāropi paṭiccavārasadiso.
                       Paccayavāro
     [197]   Cittasahabhuṃ    dhammaṃ  paccayā  cittasahabhū  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   nocittasahabhuṃ   dhammaṃ   paccayā
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā  cittaṃ
cittaṃ   paccayā   nocittasahabhu   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  paṭiccasadisā
sabbe   mahābhūtā   .   nocittasahabhuṃ   dhammaṃ  paccayā  cittasahabhū  dhammo
uppajjati    hetupaccayā:    cittaṃ    paccayā    sampayuttakā    khandhā
Cittasahabhu   cittasamuṭṭhānañca   rūpaṃ   vatthuṃ   paccayā   cittasahabhū   khandhā
paṭisandhi sabbe mahābhūtā paṭiccasadisā.
     {197.1}  Nocittasahabhuṃ  dhammaṃ  paccayā  cittasahabhū  ca  nocittasahabhū
ca  dhammā  uppajjanti  hetupaccayā:  cittaṃ  paccayā  sampayuttakā  khandhā
cittasahabhu  ca  nocittasahabhu  ca  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā cittañca
sampayuttakā   ca   khandhā   paṭisandhi   paṭiccasadisā  sabbe  mahābhūtā .
Cittasahabhuñca    nocittasahabhuñca    dhammaṃ    paccayā    cittasahabhū   dhammo
uppajjati    hetupaccayā:   cittasahabhuṃ   ekaṃ  khandhañca  cittañca  paccayā
dve  khandhā  cittasahabhu  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Cittasahabhuṃ
ekaṃ   khandhañca   vatthuñca  paccayā  dve khandhā dve khandhe ... Paṭisandhi
paṭiccasadisā sabbe mahābhūtā.
     {197.2}    Cittasahabhuñca     nocittasahabhuñca    dhammaṃ    paccayā
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   cittasahabhū   khandhe  ca
cittañca    paccayā    nocittasahabhu    cittasamuṭṭhānaṃ    rūpaṃ    cittasahabhū
khandhe   ca   vatthuñca  paccayā  cittaṃ   cittasahabhū   khandhe  ca  mahābhūte
ca    paccayā    nocittasahabhu    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi  paṭicca-
sadisā     sabbe     mahābhūtā    .    cittasahabhuñca   nocittasahabhuñca
dhammaṃ   paccayā   cittasahabhū   ca   nocittasahabhū   ca   dhammā  uppajjanti
hetupaccayā:   cittasahabhuṃ    ekaṃ    khandhañca   cittañca   paccayā  dve
khandhā   cittasahabhu    ca    nocittasahabhu    ca     cittasamuṭṭhānaṃ    rūpaṃ
cittasahabhuṃ    ekaṃ   khandhañca   vatthuñca   paccayā  dve  khandhā  cittañca
Dve khandhe ... Paṭisandhi paṭiccasadisā sabbe mahābhūtā.
     [198]  Cittasahabhuṃ  dhammaṃ   paccayā   cittasahabhū   dhammo  uppajjati
ārammaṇapaccayā:   tīṇi   paṭiccasadisā   .   nocittasahabhuṃ  dhammaṃ  paccayā
nocittasahabhū     dhammo     uppajjati    ārammaṇapaccayā:    cakkhāyatanaṃ
paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   ...   .   imaṃ  cittasamuṭṭhānaduke
paccayavāre     ārammaṇasadisaṃ     channampi    imesaṃ    pañcaviññāṇamūlā
kātabbā. Saṅkhittaṃ.
     [199]  Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  sabbattha
nava avigate nava.
     [200]   Cittasahabhuṃ   dhammaṃ   paccayā  cittasahabhū  dhammo  uppajjati
nahetupaccayā:  ahetukaṃ  cittasahabhuṃ  ekaṃ  khandhaṃ  ... . Saṅkhittaṃ. Sabbaṃ
kātabbaṃ     paccayavārassa    pañcaviññāṇaṃ    channampi   mūlā   kātabbā
sabbe mahābhūtā tīṇiyeva moho. Saṅkhittaṃ.
     [201]  Nahetuyā  nava  naārammaṇe  nava naadhipatiyā nava naanantare
nava   nasamanantare  nava  naaññamaññe  nava  naupanissaye  nava  napurejāte
nava  napacchājāte  nava  naāsevane  nava  nakamme  cattāri navipāke nava
naāhāre  ekaṃ  naindriye  ekaṃ  najhāne  nava namagge nava nasampayutte
nava navippayutte cha nonatthiyā nava novigate nava.
     [202]  Hetupaccayā  naārammaṇe  nava  sabbattha  nava ... Nakamme
Tīṇi   navipāke   nava   nasampayutte  nava  navippayutte  pañca  nonatthiyā
nava novigate nava.
     [203]  Nahetupaccayā  ārammaṇe  nava  ... Anantare nava sabbattha
nava magge tīṇi avigate nava.
                Nissayavāro paccayavārasadiso.
                       Saṃsaṭṭhavāro
     [204]   Cittasahabhuṃ   dhammaṃ   saṃsaṭṭho  cittasahabhū  dhammo  uppajjati
hetupaccayā:  cittasahabhuṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   dve   khandhā  dve
khandhe  ...  paṭisandhi  .  cittasahabhuṃ  dhammaṃ  saṃsaṭṭho  nocittasahabhū  dhammo
uppajjati   hetupaccayā:   cittasahabhū   khandhe  saṃsaṭṭhaṃ  cittaṃ  paṭisandhi .
Cittasahabhuṃ   dhammaṃ   saṃsaṭṭho   cittasahabhū   ca   nocittasahabhū   ca   dhammā
uppajjanti    hetupaccayā:   cittasahabhuṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   dve
khandhā  cittañca   dve   khandhe   ...   paṭisandhi . Nocittasahabhuṃ  dhammaṃ
saṃsaṭṭho   cittasahabhū   dhammo   uppajjati    hetupaccayā:  cittaṃ  saṃsaṭṭhā
sampayuttakā    khandhā    paṭisandhi    .    cittasahabhuñca   nocittasahabhuñca
dhammaṃ   saṃsaṭṭho   cittasahabhū   dhammo   uppajjati  hetupaccayā:  cittasahabhuṃ
ekaṃ  khandhañca  cittañca  saṃsaṭṭhā  dve khandhā dve khandhe ... Paṭisandhi.
Saṅkhittaṃ.
     [205]    Hetuyā   pañca   ārammaṇe   pañca   sabbattha   pañca
avigate pañca.
     [206]  Nahetuyā  pañca  tīṇi moho. Naadhipatiyā pañca napurejāte
pañca   napacchājāte  pañca   naāsevane   pañca   nakamme tīṇi navipāke
pañca najhāne pañca namagge pañca navippayutte pañca.
       Itare dve gaṇanāpi sampayuttavāropi sabbe kātabbā.
                       Pañhāvāro
     [207]   Cittasahabhū   dhammo   cittasahabhussa  dhammassa  hetupaccayena
paccayo:    cittasahabhū    hetū    sampayuttakānaṃ    khandhānaṃ   cittasahabhūnaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.    cittasahabhū    dhammo    nocittasahabhussa   dhammassa  hetupaccayena
paccayo:   cittasahabhū    hetū  cittassa  nocittasahabhūnaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhikkhaṇe  cittasahabhū  hetū  cittassa
kaṭattā  ca  rūpānaṃ  hetupaccayena  paccayo. Cittasahabhū dhammo cittasahabhussa
ca  nocittasahabhussa  ca  dhammassa  hetupaccayena  paccayo:  cittasahabhū  hetū
sampayuttakānaṃ   khandhānaṃ   cittassa   ca   cittasahabhūnañca   nocittasahabhūnañca
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 112-120. https://84000.org/tipitaka/read/roman_item.php?book=43&item=189&items=19&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=43&item=189&items=19              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=189&items=19&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=189&items=19&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=189              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]