ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [265]   Nahetupaccayā   ārammaṇe  pañca  ...  anantare  pañca
samanantare pañca sahajāte nava. Saṅkhittaṃ.
               Sahajātavāropi paṭiccavārasadiso.
                       Paccayavāro
     [266]   Ajjhattikaṃ   dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati
hetupaccayā:     tīṇi    paṭiccasadisā    .    bāhiraṃ   dhammaṃ   paccayā
bāhiro   dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
dvepi      kātabbā      yāva     ajjhattikā     mahābhūtā    vatthuṃ

--------------------------------------------------------------------------------------------- page157.

Paccayā bāhirā khandhā . bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā: bāhire khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā. {266.1} Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paccayā ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati hetupaccayā: bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ cittañca vatthuñca paccayā bāhirā khandhā paṭisandhikkhaṇe tīṇipi kātabbā . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe .... [267] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

--------------------------------------------------------------------------------------------- page158.

Kāyāyatanaṃ ... . ajjhattikaṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... cittaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe .pe. ajjhattikaṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ ... . bāhiraṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā bāhirā khandhā. {267.1} Bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: bāhire khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe ekaṃ . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyaviññāṇasahagate .... {267.2} Ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ...

--------------------------------------------------------------------------------------------- page159.

Bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe ... cittañca vatthuñca paccayā bāhirā khandhā paṭisandhikkhaṇe dvepi kātabbā . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca dve khandhe .... Saṅkhittaṃ. [268] Hetuyā nava ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava sabbattha nava avigate nava. [269] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittaṃ paccayā ajjhattikaṃ kaṭattārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ . saṅkhittaṃ . evaṃ navapi pañhā kātabbā pañcaviññāṇampi pavesetabbaṃ tīṇi yeva moho.


             The Pali Tipitaka in Roman Character Volume 43 page 156-159. https://84000.org/tipitaka/read/roman_item.php?book=43&item=265&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=265&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=265&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=265&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=265              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]