ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [266]   Ajjhattikaṃ   dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati
hetupaccayā:     tīṇi    paṭiccasadisā    .    bāhiraṃ   dhammaṃ   paccayā
bāhiro   dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
dvepi      kātabbā      yāva     ajjhattikā     mahābhūtā    vatthuṃ

--------------------------------------------------------------------------------------------- page157.

Paccayā bāhirā khandhā . bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā: bāhire khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā. {266.1} Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paccayā ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati hetupaccayā: bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ cittañca vatthuñca paccayā bāhirā khandhā paṭisandhikkhaṇe tīṇipi kātabbā . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe .... [267] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

--------------------------------------------------------------------------------------------- page158.

Kāyāyatanaṃ ... . ajjhattikaṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... cittaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe .pe. ajjhattikaṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ ... . bāhiraṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā bāhirā khandhā. {267.1} Bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: bāhire khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe ekaṃ . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyaviññāṇasahagate .... {267.2} Ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ...

--------------------------------------------------------------------------------------------- page159.

Bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe ... cittañca vatthuñca paccayā bāhirā khandhā paṭisandhikkhaṇe dvepi kātabbā . ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca dve khandhe .... Saṅkhittaṃ. [268] Hetuyā nava ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava sabbattha nava avigate nava. [269] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittaṃ paccayā ajjhattikaṃ kaṭattārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ . saṅkhittaṃ . evaṃ navapi pañhā kātabbā pañcaviññāṇampi pavesetabbaṃ tīṇi yeva moho. [270] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte nava navippayutte pañca

--------------------------------------------------------------------------------------------- page160.

Nonatthiyā nava novigate nava . Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 156-160. https://84000.org/tipitaka/read/roman_item.php?book=43&item=266&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=266&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=266&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=266&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=266              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]