ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page3.

[3] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi purejāte ekaṃ āsevane ekaṃ kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [4] Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā: ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhacca- sahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhi. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi . anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... {4.1} Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā

--------------------------------------------------------------------------------------------- page4.

Uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā mahābhūte paṭicca kaṭattārūpaṃ . sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetu- paccayā: ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhi. {4.2} Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: ahetuka- paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 3-4. https://84000.org/tipitaka/read/roman_item.php?book=43&item=3&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=3&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=3&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=3&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=3              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]