ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                    Vippayuttaupādāniyadukaṃ
                           paṭiccavāro
     [477]   Upādānavippayuttaṃupādāniyaṃ   dhammaṃ   paṭicca   upādāna-
vippayuttoupādāniyo    dhammo   uppajjati   hetupaccayā:   upādāna-
vippayuttaṃupādāniyaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe ... Paṭisandhikkhaṇe  .pe.  ekaṃ mahābhūtaṃ ... Mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  upādānavippayuttaṃ-
anupādāniyaṃ    dhammaṃ    paṭicca   upādānavippayuttoanupādāniyo  dhammo
uppajjati    hetupaccayā:    upādānavippayuttaṃanupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     {477.1}  Upādānavippayuttaṃanupādāniyaṃ   dhammaṃ   paṭicca upādāna-
vippayuttoupādāniyo    dhammo   uppajjati   hetupaccayā:   upādāna-
vippayutteanupādāniye  khandhe  paṭicca  cittasamuṭṭhānaṃ   rūpaṃ. Upādāna-
vippayuttaṃanupādāniyaṃ    dhammaṃ    paṭicca    upādānavippayuttoupādāniyo
ca   upādānavippayuttoanupādāniyo  ca  dhammā  uppajjanti  hetupaccayā:

--------------------------------------------------------------------------------------------- page290.

Upādānavippayuttaṃanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . upādānavippayuttaṃupādāniyañca upādānavippayuttaṃanupādāniyañca dhammaṃ paṭicca upādānavippayutto- upādāniyo dhammo uppajjati hetupaccayā: upādānavippayutte- anupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ [478] Hetuyā pañca ārammaṇe dve .pe. avigate pañca. Imaṃ dukaṃ cūḷantaraduke lokiyadukasadisaṃ ninnānākaraṇaṃ. Upādānavippayuttaupādāniyadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 289-290. https://84000.org/tipitaka/read/roman_item.php?book=43&item=477&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=477&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=477&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=477&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=477              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]