ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                                 Kilesadukaṃ
                                paṭiccavāro
     [479]   Kilesaṃ    dhammaṃ   paṭicca   kileso   dhammo   uppajjati
hetupaccayā:    lobhaṃ   paṭicca   moho   diṭṭhi   thīnaṃ   uddhaccaṃ  ahirikaṃ
anottappaṃ   lobhaṃ   paṭicca   moho   diṭṭhi  uddhaccaṃ  ahirikaṃ  anottappaṃ
lobhaṃ    paṭicca    moho   māno   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobhaṃ   paṭicca   moho   māno   uddhaccaṃ   ahirikaṃ   anottappaṃ   lobhaṃ
paṭicca   moho    thīnaṃ   uddhaccaṃ   ahirikaṃ   anottappaṃ   lobhaṃ   paṭicca
moho   uddhaccaṃ    ahirikaṃ   anottappaṃ   dosaṃ   paṭicca   moho   thīnaṃ
uddhaccaṃ   ahirikaṃ   anottappaṃ   dosaṃ   paṭicca   moho  uddhaccaṃ  ahirikaṃ

--------------------------------------------------------------------------------------------- page291.

Anottappaṃ vicikicchaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ uddhaccaṃ paṭicca moho ahirikaṃ anottappaṃ. {479.1} Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā: kilesaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . kilesaṃ dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā: lobhaṃ paṭicca moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ . cakkaṃ . Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā: nokilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .... {479.2} Nokilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā: nokilese khandhe paṭicca kilesā . nokilesaṃ dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā: nokilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . kilesañca nokilesañca dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā: lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ . cakkaṃ . Kilesañca nokilesañca dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā: nokilesaṃ ekaṃ khandhañca kilese ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... kilese ca mahābhūte ca paṭicca

--------------------------------------------------------------------------------------------- page292.

Cittasamuṭṭhānaṃ rūpaṃ . kilesañca nokilesañca dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā: nokilesaṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ. Saṅkhittaṃ. [480] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sabbattha nava vipāke ekaṃ avigate nava.


             The Pali Tipitaka in Roman Character Volume 43 page 290-292. https://84000.org/tipitaka/read/roman_item.php?book=43&item=479&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=479&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=479&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=479&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=479              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]