ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pītisahagatadukaṃ
                       paṭiccavāro
     [692]   Pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
hetupaccayā:   pītisahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...   .   evaṃ   pītisahagatadukaṃ   vitthāretabbaṃ  sappītikadukasadisaṃ
ninnānākaraṇaṃ āmasanaṃ ninnānaṃ.
                    Pitisahagatadukaṃ niṭṭhitaṃ.
                         ---------------
                         Sukhasahagatadukaṃ
                          paṭiccavāro
     [693]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
hetupaccayā:  sukhasahagataṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  dve  khandhe
paṭicca    eko    khandho    paṭisandhi   .   sukhasahagataṃ   dhammaṃ   paṭicca
nasukhasahagato    dhammo    uppajjati   hetupaccayā:   sukhasahagate   khandhe
paṭicca   sukhaṃ  cittasamuṭṭhānañca  rūpaṃ  .  evaṃ  sukhasahagatadukaṃ  vitthāretabbaṃ
yathā sappītikadukassa anulomapaṭiccavāro.
     [694]  Hetuyā  nava ārammaṇe nava .pe. Purejāte cha āsevane
cha kamme nava avigate nava.
     [695]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   sukhasahagataṃ   ekaṃ  khandhaṃ  paṭicca  dve  khandhā
dve  khandhe  ...  .  mūlaṃ  ahetuke  sukhasahagate  khandhe  paṭicca sukhañca
cittasamuṭṭhānañca   rūpaṃ   .   sukhasahagataṃ   dhammaṃ   paṭicca   sukhasahagato  ca
nasukhasahagato   ca   dhammā  uppajjanti  nahetupaccayā:  ahetukaṃ  sukhasahagataṃ
ekaṃ   khandhaṃ    paṭicca  dve   khandhā   sukhañca   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe   ...  .  nasukhasahagataṃ  dhammaṃ  paṭicca  nasukhasahagato  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   nasukhasahagataṃ   ekaṃ   khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ   dve   khandhe  ...  ahetukaṃ  sukhaṃ
Paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   ahetukapaṭisandhikkhaṇe   nasukhasahagataṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Khandhe
paṭicca   vatthu   vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  yāva  asaññasattā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato    moho    .    yathā    sappītike    nahetupaccayasadisaṃ
ninnānaṃ sabbatthameva nava pañhā.
     [696]  Nahetuyā  nava naārammaṇe tīṇi naupanissaye tīṇi napurejāte
nava  napacchājāte  nava  naāsevane  nava  nakamme cattāri navipāke  nava
naāhāre   ekaṃ   naindriye   ekaṃ najhāne cha namagge nava nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     Evaṃ  itare  dve  gaṇanāpi  .  sahajātavāropi paṭiccavārasadiso.
Paccayavāre      pavattipi      paṭisandhipi      vitthāretabbā     yathā
sappītikadukapaccayavārapaccanīyepi   pavatte   vatthu   ca  vitthāretabbaṃ  yathā
sappītikaduke    ekoyeva    moho   .   nissayavāropi   saṃsaṭṭhavāropi
sampayuttavāropi yathā sappītikadukaṃ evaṃ kātabbā.
                       Pañhāvāro
     [697]   Sukhasahagato   dhammo  sukhasahagatassa  dhammassa  hetupaccayena
paccayo:    cattāri    .   ārammaṇepi   adhipatiyāpi   sappītikadukasadisā
sukhanti nānākaraṇaṃ.
     [698]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa  anantarapaccayena
paccayo:   purimā   purimā    sukhasahagatā   khandhā  pacchimānaṃ   pacchimānaṃ
sukhasahagatānaṃ    khandhānaṃ    anantarapaccayena   paccayo   .   mūlaṃ  purimā
purimā   sukhasahagatā    khandhā    pacchimassa    pacchimassa    nasukhasahagatassa
anantarapaccayena     paccayo     sukhasahagataṃ     cuticittaṃ    nasukhasahagatassa
upapatticittassa      sukhasahagataṃ     bhavaṅgaṃ     āvajjanāya     sukhasahagataṃ
kāyaviññāṇaṃ     vipākamanodhātuyā    sukhasahagatā    vipākamanoviññāṇadhātu
kiriyamanoviññāṇadhātuyā       sukhasahagataṃ       bhavaṅgaṃ      nasukhasahagatassa
bhavaṅgassa    sukhasahagataṃ    kusalākusalaṃ   nasukhasahagatassa   vuṭṭhānassa   kiriyaṃ
vuṭṭhānassa   phalaṃ   vuṭṭhānassa  anantarapaccayena  paccayo  .  mūlaṃ  purimā
purimā     sukhasahagatā    khandhā   pacchimānaṃ    pacchimānaṃ    sukhasahagatānaṃ
khandhānaṃ sukhassa ca anantarapaccayena paccayo.
     {698.1}  Nasukhasahagato dhammo nasukhasahagatassa dhammassa anantarapaccayena
paccayo:  purimā  purimā  nasukhasahagatā .... Mūlaṃ tīṇipi sappītikadukasadisā.
Sukhasahagato  ca  nasukhasahagato  ca dhammā sukhasahagatassa dhammassa anantarapaccayena
paccayo:  purimā  purimā   sukhasahagatā   khandhā   ca   sukhañca   pacchimānaṃ
pacchimānaṃ   sukhasahagatānaṃ   khandhānaṃ   anantarapaccayena   paccayo   .  mūlaṃ
purimā   purimā   sukhasahagatā   khandhā   ca   sukhañca  pacchimassa  pacchimassa
sukhassa    anantarapaccayena    paccayo    sukhasahagataṃ   cuticittañca   sukhañca
nasukhasahagatassa     upapatticittassa     sukhasahagataṃ     bhavaṅgañca     sukhañca
Āvajjanāya     sukhasahagataṃ     kāyaviññāṇañca     sukhañca    vipākamano-
dhātuyā   sukhasahagatā   vipākamanoviññāṇadhātu   ca   sukhañca   kiriyamano-
viññāṇadhātuyā     sukhasahagataṃ     bhavaṅgañca     sukhañca    nasukhasahagatassa
bhavaṅgassa      sukhasahagataṃ     kusalākusalañca     sukhañca     nasukhasahagatassa
vuṭṭhānassa    kiriyaṃ    vuṭṭhānassa    phalaṃ   vuṭṭhānassa   anantarapaccayena
paccayo  .  mūlaṃ  purimā  purimā  sukhasahagatā  khandhā  ca  sukhañca pacchimānaṃ
pacchimānaṃ    sukhasahagatānaṃ    khandhānaṃ    sukhassa    ca    anantarapaccayena
paccayo    .    ...   samanantarapaccayena   paccayo:   sahajātapaccayena
paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:.
     [699]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa upanissayapaccayena
paccayo:    tīṇi  .   na  sukhasahagato   dhammo   nasukhasahagatassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   nasukhasahagataṃ   saddhaṃ   upanissāya
nasukhasahagatena   cittena   dānaṃ  deti  sīlaṃ  .pe.  samāpattiṃ  uppādeti
mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti   nasukhasahagataṃ   sīlaṃ  .pe.  paññaṃ ...
Rāgaṃ   patthanaṃ   kāyikaṃ   sukhaṃ  kāyikaṃ  dukkhaṃ utuṃ  bhojanaṃ  ...  senāsanaṃ
sukhaṃ   upanissāya   nasukhasahagatena  cittena  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti   .pe.   pāṇaṃ   hanati   .pe.   saṅghaṃ  bhindati  nasukhasahagatā
saddhā   .pe.   senāsanaṃ    sukhañca    nasukhasahagatāya   saddhāya  .pe.
Paññāya    rāgassa   dosassa   patthanāya   kāyikassa   sukhassa   maggassa
Phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo.
     {699.1}   Nasukhasahagato  dhammo  sukhasahagatassa  dhammassa  upanissaya-
paccayena    paccayo:    ārammaṇūpanissayo    anantarūpanissayo  pakatūpa-
nissayo   .pe.   pakatūpanissayo:    nasukhasahagataṃ    saddhaṃ    upanissāya
sukhasahagatena  cittena   dānaṃ  .pe.  samāpattiṃ  uppādeti  mānaṃ jappeti
diṭṭhiṃ  gaṇhāti  nasukhasahagataṃ  sīlaṃ  .pe.  paññaṃ  ...  rāgaṃ  patthanaṃ kāyikaṃ
sukhaṃ  ...  senāsanaṃ  sukhaṃ  upanissāya  sukhasahagatena  cittena  dānaṃ  deti
.pe.   samāpattiṃ   uppādeti   sukhasahagatena   cittena  adinnaṃ  ādiyati
musā ... Pisuṇaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ ... Paripanthe
...  paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Nasukhasahagatā saddhā .pe.
Senāsanaṃ   sukhasahagatāya   saddhāya   .pe.   paññāya   rāgassa  mohassa
mānassa   diṭṭhiyā   patthanāya  kāyikassa  sukhassa  maggassa  phalasamāpatatiyā
upanissayapaccayena paccayo.
     {699.2}   Nasukhasahagato   dhammo   sukhasahagatassa  ca  nasukhasahagatassa
ca     dhammassa     upanissayapaccayena    paccayo:     ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
nasukhasahagataṃ   saddhaṃ   upanissāya   sukhasahagatena   cittena  dānaṃ  deti .
Dutiyagamanasadisaṃ   .    mānaṃ    jappeti    diṭṭhiṃ    gaṇhāti   nasukhasahagataṃ
sīlaṃ   .pe.   senāsanaṃ  sukhaṃ  upanissāya  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti   sukhasahagatena   cittena  adinnaṃ  ādiyati  .pe.  nasukhasahagatā
saddhā    .pe.    senāsanaṃ   sukhañca   sukhasahagatāya   saddhāya   .pe.
Patthanāya   kāyikassa    sukhassa    maggassa   phalasamāpattiyā  sukhassa   ca
upanissayapaccayena    paccayo    .   sukhasahagato   ca   nasukhasahagato   ca
dhammā sukhasahagatassa dhammassa upanissayapaccayena paccayo: tīṇi.
     [700]  Nasukhasahagato  dhammo nasukhasahagatassa dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ    ...    vatthuṃ    nasukhasahagatena    cittena    aniccato   ...
Vipassati    assādeti   abhinandati   taṃ   ārabbha   nasukhasahagato   rāgo
.pe.    domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   .pe.
Phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    .    vatthupurejātaṃ:    cakkhāyatanaṃ
cakkhuviññāṇassa    kāyāyatanaṃ    ...    vatthu   nasukhasahagatānaṃ   khandhānaṃ
sukhassa ca purejātapaccayena paccayo.
     {700.1}  Nasukhasahagato dhammo sukhasahagatassa dhammassa purejātapaccayena
paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ
...   vatthuṃ  sukhasahagatena  cittena  aniccato  ...  vipassati  assādeti
abhinandati  taṃ  ārabbha  sukhasahagato  rāgo  uppajjati  diṭṭhi  uppajjati .
Vatthupurejātaṃ: vatthu sukhasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
     {700.2}  Nasukhasahagato  dhammo  sukhasahagatassa  ca  nasukhasahagatassa  ca
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  sukhasahagatena cittena aniccato ...
Vipassati    assādeti    abhinandati   taṃ   ārabbha   sukhasahagato   rāgo
Uppajjati   diṭṭhi   ...  .  vatthupurejātaṃ:  vatthu  sukhasahagatānaṃ  khandhānaṃ
sukhassa  ca  purejātapaccayena  paccayo. ... Pacchājātapaccayena paccayo:
tīṇi āsevanapaccayena paccayo: nava.



             The Pali Tipitaka in Roman Character Volume 43 page 425-432. https://84000.org/tipitaka/read/roman_item.php?book=43&item=692&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=692&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=692&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=692&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=692              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]