ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                        Kāmāvacaradukaṃ
                         paṭiccavāro
     [722]   Kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
hetupaccayā:  kāmāvacaraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ  paṭisandhi  ... Ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Kāmāvacaraṃ dhammaṃ paṭicca
nakāmāvacaro   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ
paṭicca   nakāmāvacarā  khandhā  .  kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro
ca   nakāmāvacaro   ca   dhammā  uppajjanti  hetupaccayā:  paṭisandhikkhaṇe
vatthuṃ paṭicca nakāmāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     {722.1}  Nakāmāvacaraṃ  dhammaṃ  paṭicca nakāmāvacaro dhammo uppajjati
hetupaccayā:  nakāmāvacaraṃ  ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe   ...  .  nakāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo
uppajjati   hetupaccayā:   nakāmāvacare   khandhe   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe   nakāmāvacare   khandhe   paṭicca   kaṭattārūpaṃ  .
Nakāmāvacaraṃ   dhammaṃ   paṭicca   kāmāvacaro  ca  nakāmāvacaro  ca  dhammā
uppajjanti  hetupaccayā:  nakāmāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Paṭisandhikkhaṇe .... Kāmāvacarañca
nakāmāvacarañca    dhammaṃ    paṭicca    kāmāvacaro    dhammo    uppajjati
Hetupaccayā:  nakāmāvacare  khandhe  ca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   nakāmāvacare   khandhe   ca   mahābhūte  ca  paṭicca
kaṭattārūpaṃ.
     {722.2}     Kāmāvacarañca    nakāmāvacarañca    dhammaṃ    paṭicca
nakāmāvacaro     dhammo     uppajjati    hetupaccayā:    paṭisandhikkhaṇe
nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo   khandhā  dve
khandhe    ...    .    kāmāvacarañca   nakāmāvacarañca   dhammaṃ   paṭicca
kāmāvacaro   ca   nakāmāvacaro   ca   dhammā  uppajjanti  hetupaccayā:
paṭisandhikkhaṇe   nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve   khandhe   nakāmāvacare  khandhe  ca  mahābhūte  ca  paṭicca
kaṭattārūpaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 445-446. https://84000.org/tipitaka/read/roman_item.php?book=43&item=722&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=722&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=722&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=722&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=722              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]