Pañhāvāro
[737] Kāmāvacaro dhammo kāmāvacarassa dhammassa hetupaccayena
paccayo: kāmāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhi . nakāmāvacaro dhammo
nakāmāvacarassa dhammassa hetupaccayena paccayo: nakāmāvacarā
hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhi .
Nakāmāvacaro dhammo kāmāvacarassa dhammassa hetupaccayena paccayo:
nakāmāvacarā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo
paṭisandhi . mūlaṃ nakāmāvacarā hetū sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
[738] Kāmāvacaro dhammo kāmāvacarassa dhammassa
ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... uposathakammaṃ ...
Pubbe suciṇṇāni paccavekkhati assādeti abhinandati taṃ ārabbha
rāgo .pe. domanassaṃ uppajjati ariyā gotrabhuṃ paccavekkhanti
vodānaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese ...
Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Kāmāvacare khandhe
aniccato .pe. domanassaṃ uppajjati rūpāyatanaṃ cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ ....
{738.1} Kāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇa-
paccayena paccayo: dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā
saddaṃ suṇāti cetopariyañāṇena kāmāvacaracittasamaṅgissa cittaṃ jānāti
kāmāvacarā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbe-
nivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
{738.2} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇa-
paccayena paccayo: nibbānaṃ maggassa phalassa ārammaṇapaccayena
paccayo cetopariyañāṇena nakāmāvacaracittasamaṅgissa cittaṃ jānāti
ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa nakāmāvacarā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
{738.3} Nakāmāvacaro dhammo kāmāvacarassa dhammassa
ārammaṇapaccayena paccayo: jhānā vuṭṭhahitvā jhānaṃ paccavekkhati
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... nibbānaṃ
paccavekkhanti nibbānaṃ gotrabhussa vodānassa āvajjanāya
ārammaṇapaccayena paccayo ākāsānañcāyatanaṃ paccavekkhati
Viññāṇañcāyatanaṃ paccavekkhati ākiñcaññāyatanaṃ paccavekkhati
nevasaññānāsaññāyatanaṃ paccavekkhati dibbaṃ cakkhuṃ paccavekkhati
dibbaṃ sotadhātuṃ paccavekkhati iddhividhañāṇaṃ paccavekkhati ceto-
pariyañāṇaṃ ... .pe. Pubbenivāsānussatiñāṇaṃ ... Yathākammupagañāṇaṃ ...
Anāgataṃsañāṇaṃ paccavekkhati nakāmāvacare khandhe aniccato .pe.
Domanassaṃ uppajjati.
[739] Kāmāvacaro dhammo kāmāvacarassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati
dānaṃ ... sīlaṃ ... uposathakammaṃ ... pubbe suciṇṇāni taṃ garuṃ katvā
paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti taṃ garuṃ
katvā paccavekkhanti cakkhuṃ ... vatthuṃ ... kāmāvacare khandhe garuṃ
katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi
uppajjati . sahajātādhipati: kāmāvacarā adhipati sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
{739.1} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: nibbānaṃ
maggassa phalassa adhipatipaccayena paccayo . sahajātādhipati:
nakāmāvacarā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo .
Nakāmāvacaro dhammo kāmāvacarassa dhammassa adhipatipaccayena paccayo:
Ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: jhānā
vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati assādeti abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... ariyā maggā vuṭṭhahitvā
maggaṃ garuṃ katvā paccavekkhanti phalaṃ ... nibbānaṃ garuṃ katvā
paccavekkhanti nibbānaṃ gotrabhussa vodānassa adhipatipaccayena
paccayo ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati viññāṇañ-
cāyatanaṃ ... ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ
dibbaṃ cakkhuṃ dibbaṃ sotadhātuṃ iddhividhañāṇaṃ ... .pe. anāgataṃsañāṇaṃ
garuṃ katvā paccavekkhati nakāmāvacare khandhe garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi .... Sahajātādhipati:
nakāmāvacarā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena
paccayo . nakāmāvacaro dhammo kāmāvacarassa ca nakāmāvacarassa ca
dhammassa adhipatipaccayena paccayo: sahajātādhipati: nakāmāvacarā
adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
adhipatipaccayena paccayo.
[740] Kāmāvacaro dhammo kāmāvacarassa dhammassa anantarapaccayena
paccayo: purimā purimā kāmāvacarā khandhā pacchimānaṃ pacchimānaṃ
khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ
vodānassa āvajjanā kāmāvacarānaṃ khandhānaṃ anantarapaccayena
paccayo . kāmāvacaro dhammo nakāmāvacarassa dhammassa
Anantarapaccayena paccayo: kāmāvacaraṃ cuticittaṃ nakāmāvacarassa
upapatticittassa āvajjanā nakāmāvacarānaṃ khandhānaṃ anantarapaccayena
paccayo kāmāvacarā khandhā nakāmāvacarassa vuṭṭhānassa anantarapaccayena
paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa anantara-
paccayena paccayo .pe. catutthassa jhānassa ... .pe. Nevasaññā-
nāsaññāyatanassa parikammaṃ ... .pe. dibbassa cakkhussa ... Dibbāya
sotadhātuyā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa yathākammupagañāṇassa ... anāgataṃsañāṇassa parikammaṃ
anāgataṃsañāṇassa anantarapaccayena paccayo gotrabhu maggassa
vodānaṃ maggassa anulomaṃ phalasamāpattiyā anantarapaccayena paccayo.
{740.1} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa anantara-
paccayena paccayo: purimā purimā nakāmāvacarā khandhā pacchimānaṃ
pacchimānaṃ khandhānaṃ anantarapaccayena paccayo maggo phalassa phalaṃ phalassa
nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā
anantarapaccayena paccayo . nakāmāvacaro dhammo kāmāvacarassa
dhammassa anantarapaccayena paccayo: nakāmāvacaraṃ cuticittaṃ
kāmāvacarassa upapatticittassa nakāmāvacaraṃ bhavaṅgaṃ āvajjanāya
nakāmāvacarā khandhā kāmāvacarassa vuṭṭhānassa anantarapaccayena paccayo.
... Samanantarapaccayena paccayo: sahajātapaccayena paccayo: satta
aññamaññapaccayena paccayo: cha nissayapaccayena paccayo: satta.
[741] Kāmāvacaro dhammo kāmāvacarassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo
.pe. pakatūpanissayo: kāmāvacaraṃ saddhaṃ upanissāya dānaṃ deti
sīlaṃ ... Uposathakammaṃ ... Vipassanaṃ ... .pe. Mānaṃ jappeti diṭṭhiṃ gaṇhāti
kāmāvacaraṃ sīlaṃ .pe. paññaṃ ... rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ
dukkhaṃ utuṃ bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti vipassanaṃ ...
.pe. Pāṇaṃ hanati .pe. saṅghaṃ bhindati kāmāvacarā saddhā
.pe. senāsanaṃ kāmāvacarāya saddhāya .pe. patthanāya kāyikassa
sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.
{741.1} Kāmāvacaro dhammo nakāmāvacarassa dhammassa upanissaya-
paccayena paccayo: anantarūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: kāmāvacaraṃ saddhaṃ upanissāya nakāmāvacaraṃ jhānaṃ
uppādeti maggaṃ ... abhiññaṃ ... samāpattiṃ uppādeti kāmāvacaraṃ
sīlaṃ ... .pe. senāsanaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti
maggaṃ ... abhiññaṃ ... samāpattiṃ uppādeti kāmāvacarā saddhā ...
.pe. Senāsanaṃ nakāmāvacarāya saddhāya .pe. paññāya maggassa
phalasamāpattiyā upanissayapaccayena paccayo paṭhamassa jhānassa
parikammaṃ paṭhamassa jhānassa .pe. catutthassa jhānassa ... Ākāsānañ-
cāyatanassa ... paṭhamassa maggassa ... catutthassa maggassa
parikammaṃ ... .pe. nakāmāvacaro dhammo nakāmāvacarassa
dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo
Anantarūpanissayo pakatūpanissayo .pe.
{741.2} Pakatūpanissayo: nakāmāvacaraṃ saddhaṃ upanissāya
nakāmāvacaraṃ jhānaṃ uppādeti maggaṃ ... abhiññaṃ ... samāpattiṃ
uppādeti nakāmāvacaraṃ sīlaṃ ... .pe. paññaṃ upanissāya nakāmāvacaraṃ
jhānaṃ uppādeti maggaṃ ... abhiññaṃ ... samāpattiṃ uppādeti
nakāmāvacarā saddhā ... .pe. paññā nakāmāvacarāya saddhāya
.pe. paññāya maggassa phalasamāpattiyā upanissayapaccayena
paccayo paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo
.pe. tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ ... ākāsānañcāyatanaṃ
viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo paṭhamo maggo dutiyassa dutiyo maggo
tatiyassa tatiyo maggo catutthassa maggassa upanissayapaccayena
paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo.
{741.3} Nakāmāvacaro dhammo kāmāvacarassa dhammassa
upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: nakāmāvacaraṃ saddhaṃ
upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ ... Vipassanaṃ uppādeti
mānaṃ jappeti diṭṭhiṃ gaṇhāti nakāmāvacaraṃ sīlaṃ ... .pe. paññaṃ
upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ ... Vipassanaṃ uppādeti
mānaṃ jappeti diṭṭhiṃ gaṇhāti nakāmāvacarā saddhā ... .pe. Paññā
kāmāvacarāya saddhāya paññāya rāgassa patthanāya kāyikassa sukhassa
Kāyikassa dukkhassa upanissayapaccayena paccayo ariyā maggaṃ
upanissāya saṅkhāre aniccato vipassanti maggo ariyānaṃ
atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya
paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena
paccayo phalasamāpatti kāyikassa sukhassa upanissayapaccayena
paccayo.
[742] Kāmāvacaro dhammo kāmāvacarassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati rūpāyatanaṃ
cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthu-
purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu
kāmāvacarānaṃ khandhānaṃ purejātapaccayena paccayo . kāmāvacaro
dhammo nakāmāvacarassa dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: dibbena
cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti .
Vatthupurejātaṃ: vatthu nakāmāvacarānaṃ khandhānaṃ purejātapaccayena
paccayo . ... pacchājātapaccayena paccayo: dve āsevanapaccayena
paccayo: tīṇi.
[743] Kāmāvacaro dhammo kāmāvacarassa dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā . saṅkhittaṃ . nakāmāvacaro
dhammo nakāmāvacarassa dhammassa kammapaccayena paccayo: sahajātā
nānākhaṇikā . nakāmāvacaro dhammo kāmāvacarassa dhammassa
Kammapaccayena paccayo: sahajātā nānākhaṇikā. Saṅkhittaṃ. Nakāmāvacaro
dhammo kāmāvacarassa ca nakāmāvacarassa ca dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā . saṅkhittaṃ . ... vipākapaccayena
paccayo: cattāri āhārapaccayena paccayo: cattāri indriyapaccayena
paccayo: cattāri jhānapaccayena paccayo: cattāri maggapaccayena
paccayo: cattāri sampayuttapaccayena paccayo: dve.
[744] Kāmāvacaro dhammo kāmāvacarassa dhammassa vippayutta-
paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ .
Kāmāvacaro dhammo nakāmāvacarassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: saṅkhittaṃ . paṭisandhikkhaṇe
vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ:
vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo .
Nakāmāvacaro dhammo kāmāvacarassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ . sahajātā: nakāmāvacarā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhi .
Pacchājātā: nakāmāvacarā khandhā purejātassa imassa kāyassa
vippayuttapaccayena paccayo.
[745] Kāmāvacaro dhammo kāmāvacarassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Saṅkhittaṃ.
Kāmāvacaro dhammo nakāmāvacarassa dhammassa atthipaccayena paccayo:
Sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu nakāmāvacarānaṃ
khandhānaṃ atthipaccayena paccayo . purejātaṃ: dibbena cakkhunā ...
Purejātasadisaṃ . nakāmāvacaro dhammo nakāmāvacarassa dhammassa
atthipaccayena paccayo: sahajātaṃ . saṅkhittaṃ . nakāmāvacaro dhammo
kāmāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ
vippayuttasadisaṃ . nakāmāvacaro dhammo kāmāvacarassa ca
nakāmāvacarassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ.
{745.1} Kāmāvacaro ca nakāmāvacaro ca dhammā kāmāvacarassa
dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
Sahajātā: nakāmāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ
atthipaccayena paccayo paṭisandhi . pacchājātā: nakāmāvacarā
khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena
paccayo . pacchājātā: nakāmāvacarā khandhā ca rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo . kāmāvacaro ca nakāmāvacaro
ca dhammā nakāmāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ
purejātaṃ . sahajāto: nakāmāvacaro eko khandho ca vatthu ca
tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi.
... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena
paccayo:.
[746] Hetuyā cattāri ārammaṇe cattāri adhipatiyā
Cattāri anantare cattāri samanantare cattāri sahajāte satta
aññamaññe cha nissaye satta upanissaye cattāri purejāte
dve pacchājāte dve āsevane tīṇi kamme cattāri vipāke
cattāri āhāre cattāri indriye cattāri jhāne cattāri
magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta
natthiyā cattāri vigate cattāri avigate satta.
[747] Kāmāvacaro dhammo kāmāvacarassa dhammassa ārammaṇa-
paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:
kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo: . kāmāvacaro dhammo nakāmāvacarassa dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo:.
{747.1} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: . nakāmāvacaro dhammo kāmāvacarassa
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: pacchājātapaccayena paccayo:
kammapaccayena paccayo: . nakāmāvacaro dhammo kāmāvacarassa
ca nakāmāvacarassa ca dhammassa sahajātapaccayena paccayo:
kammapaccayena paccayo: . kāmāvacaro ca nakāmāvacaro ca dhammā
Kāmāvacarassa dhammassa sahajātapaccayena paccayo: pacchājāta-
paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo: . kāmāvacaro ca nakāmāvacaro ca dhammā nakāmāvacarassa
dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo:.
[748] Nahetuyā satta naārammaṇe satta naadhipatiyā satta
naanantare satta nasamanantare satta nasahajāte cha naaññamaññe
cha nanissaye cha naupanissaye satta napurejāte cha .pe.
Nasampayutte cha navippayutte pañca noatthiyā pañca
nonatthiyā satta novigate satta noavigate pañca.
[749] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri
naanantare cattāri nasamanantare cattāri naaññamaññe dve
naupanissaye cattāri nasampayutte dve nonatthiyā cattāri
novigate cattāri.
[750] Nahetupaccayā ārammaṇe cattāri ... Adhipatiyā cattāri.
Anulomamātikā kātabbā. ... Avigate satta.
Kāmāvacaradukaṃ niṭṭhitaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 43 page 452-463.
https://84000.org/tipitaka/read/roman_item.php?book=43&item=737&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=43&item=737&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=43&item=737&items=14
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=43&item=737&items=14
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=43&i=737
Contents of The Tipitaka Volume 43
https://84000.org/tipitaka/read/?index_43
https://84000.org/tipitaka/english/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
