ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [751]   Rūpāvacaraṃ   dhammaṃ   paṭicca  rūpāvacaro  dhammo  uppajjati
hetupaccayā:   rūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...  paṭisandhi  .  rūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo
uppajjati    hetupaccayā:   rūpāvacare   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .  rūpāvacaraṃ  dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro
ca   dhammā   uppajjanti   hetupaccayā:   rūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi.
     {751.1}  Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo uppajjati
hetupaccayā:  narūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhi  .  narūpāvacaraṃ  dhammaṃ paṭicca rūpāvacaro
dhammo   uppajjati  hetupaccayā:  paṭisandhikkhaṇe  vatthuṃ  paṭicca  rūpāvacarā
khandhā   .   narūpāvacaraṃ   dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro  ca
dhammā    uppajjanti    hetupaccayā:    paṭisandhikkhaṇe    vatthuṃ   paṭicca
rūpāvacarā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ   .   rūpāvacarañca
narūpāvacarañca   dhammaṃ  paṭicca  rūpāvacaro  dhammo  uppajjati  hetupaccayā:
paṭisandhikkhaṇe     rūpāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve   khandhe   ...  .   rūpāvacarañca   narūpāvacarañca   dhammaṃ

--------------------------------------------------------------------------------------------- page465.

Paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ. [752] Hetuyā nava ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte dve āsevane dve kamme nava vipāke nava jhāne nava magge nava sampayutte cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate cattāri avigate nava. [753] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi. [754] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati

--------------------------------------------------------------------------------------------- page466.

Naadhipatipaccayā: rūpāvacare khandhe paṭicca rūpāvacarā adhipati vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {754.1} Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta- samuṭṭhānañca rūpaṃ . tīṇi nakāmāvacaraṃ paṭiccasadisaṃ ninnānaṃ idha sabbe mahābhūtā kātabbā . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {754.2} Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. ... Naanantarapaccayā:

--------------------------------------------------------------------------------------------- page467.

Naupanissayapaccayā:. [755] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati napurejātapaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpācavaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti napurejātapaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... narūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā . itare pañcapi pañhā anulomaṃ kātabbaṃ. ... Napacchājātapaccayā: nava. [756] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ...

--------------------------------------------------------------------------------------------- page468.

Paṭisandhi . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā: tīṇi . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā: . saṅkhittaṃ . mūlaṃ itarepi pañhā kātabbā . ... nakammapaccayā: dve saṅkhittaṃ . ... Nasampayuttapaccayā:. [757] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati navippayuttapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ saṅkhittaṃ. [758] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā. Paccayavāro [759] Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā: tīṇi paṭiccasadisā . narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati hetupaccayā: narūpāvacaraṃ ekaṃ khandhaṃ

--------------------------------------------------------------------------------------------- page469.

Paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva ajjhattikā mahābhūtā vatthuṃ paccayā narūpāvacarā khandhā . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā: vatthuṃ paccayā rūpāvacarā khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā rūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {759.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhi . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [760] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava avigate nava.

--------------------------------------------------------------------------------------------- page470.

[761] Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... Vatthuṃ paccayā ahetukā narūpāvacarā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [762] Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: tīṇi paṭiccasadisā . narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭiccasadisaṃ . Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: vatthuṃ paccayā rūpāvacarā adhipati vatthuṃ paccayā vipākā rūpāvacarā khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vatthuṃ paccayā vipākā rūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {762.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: rūpāvacare khandhe ca vatthuñca paccayā rūpāvacarā adhipati vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page471.

Dve khandhe ... . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [763] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava suddhake arūpe ca missake ca vipākanti niyāmetabbaṃ . nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi nissayavāropi kātabbā. Saṃsaṭṭhavāro [764] Rūpāvacaraṃ dhammaṃ saṃsaṭṭho rūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... paṭisandhi . narūpāvacaraṃ dhammaṃ saṃsaṭṭho narūpāvacaro dhammo uppajjati hetupaccayā: narūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā

--------------------------------------------------------------------------------------------- page472.

Tayo khandhā dve khandhe ... Paṭisandhi.


             The Pali Tipitaka in Roman Character Volume 43 page 464-472. https://84000.org/tipitaka/read/roman_item.php?book=43&item=751&items=14&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=43&item=751&items=14&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=751&items=14&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=751&items=14&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=751              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]