ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
     [1527]   Hetuyā   tīṇi   ārammaṇe   nava   .  atipatiyā  nava:
ajjhattiko    bāhirassa    gacchanakāle    sahajātādhipati   majjhe   tīsupi
Sahajātādhipati   .   anantare   nava   sahajāte   nava  aññamaññe  pañca
nissaye   nava   upanissaye   nava  purejāte  nava:  ārammaṇapurejātampi
vatthupurejātampi    pacchājāte   nava   āsevane   nava   .   bāhiro
abyākato    dhammo   bāhirassa   abyākatassa   dhammassa   kammapaccayena
paccayo:   tīṇi   .  vipāke  nava  āhāre  nava:  tiṇṇannaṃ  kabaḷiṃkāro
āhāro    indriye    nava:    tiṇṇannaṃ    rūpajīvitindriyaṃ   sampayutte
pañca vippayutte nava atthiyā nava .pe.
                 Ajjhattikadukakusalattikaṃ niṭṭhitaṃ.
                            -----------
                     Upādādukakusalattikaṃ
                       paṭiccavāro
     [1528]   Noupādā   kusalaṃ   dhammaṃ   paṭicca   noupādā  kusalo
dhammo uppajjati hetupaccayā:.
     [1529] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                            ----------
                          Paṭiccavāro
     [1530]   Noupādā   akusalaṃ   dhammaṃ  paṭicca  noupādā  akusalo
dhammo uppajjati hetupaccayā:.
     [1531] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                            ---------
                          Paṭiccavāro
     [1532]   Upādā  abyākataṃ  dhammaṃ  paṭicca  noupādā  abyākato
dhammo    uppajjati   hetupaccayā:   .   noupādā   abyākataṃ   dhammaṃ
paṭicca    noupādā    abyākato    dhammo   uppajjati   hetupaccayā:
noupādā    abyākataṃ   dhammaṃ   paṭicca   upādā   abyākato   dhammo
uppajjati   hetupaccayā:   noupādā   abyākataṃ  dhammaṃ  paṭicca  upādā
abyākato  ca  noupādā  abyākato ca dhammā uppajjanti hetupaccayā:.
Upādā      abyākatañca      noupādā      abyākatañca      dhammaṃ
paṭicca noupādā abyākato dhammo uppajjati hetupaccayā:.
     [1533]   Hetuyā   pañca   ārammaṇe   tīṇi   .pe.  aññamaññe
pañca   .pe.   purejāte   ekaṃ   āsevane   ekaṃ   kamme   pañca
avigate pañca.
     [1534]    Nahetuyā    pañca    naārammaṇe    tīṇi   naadhipatiyā
pañca    .pe.    nakamme    tīṇi   navipāke   tīṇi   naāhāre   tīṇi
naindriye    tīṇi    najhāne    tīṇi    namagge    pañca   nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
    Sahajātavāropi sampayuttavāropi vitthāretabbā.
                       Pañhāvāro
     [1535]   Noupādā   abyākato  dhammo  noupādā  abyākatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [1536]   Upādā   abyākato   dhammo   noupādā  abyākatassa
dhammassa    ārammaṇapaccayena    paccayo:   .   noupādā   abyākato
dhammo     noupādā     abyākatassa     dhammassa    ārammaṇapaccayena
paccayo: dve.
     [1537]   Noupādā   abyākato  dhammo  noupādā  abyākatassa
dhammassa    adhipatipaccayena    paccayo:   tīṇi   paṭhame   dvepi   adhipatī
dvīsu sahajātādhipati.
     [1538]    Anantare    ekaṃ    sahajāte    pañca    aññamaññe
pañca nissaye pañca.
     [1539]   Upādā   abyākato   dhammo  noupādā  abyākatassa
dhammassa    upanissayapaccayena    paccayo:   .   noupādā   abyākato
dhammo     noupādā     abyākatassa     dhammassa    upanissayapaccayena
paccayo: dve.



             The Pali Tipitaka in Roman Character Volume 44 page 265-268. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1527&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1527&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1527&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1527&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1527              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]