![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
Abhidhammapiṭake paṭṭhānaṃ anulomadukadukapaṭṭhānaṃ ------ namo tassa bhagavato arahato sammāsambuddhassa. Hetudukasahetukadukaṃ [1] Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā: hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā: . nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: nahetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā: nahetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā: . hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā: hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā:.The Pali Tipitaka in Roman Character Volume 44 page 571. https://84000.org/tipitaka/read/roman_item.php?book=44.4&item=1&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.4&item=1&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.4&item=1&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.4&item=1&items=1&pagebreak=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.4&i=1 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]