ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      chaṭṭhamo bhāgo
                      paccanīyapaṭṭhānaṃ
                          ------------
            namo tassa bhagavato arahato sammāsambuddhassa
                     paccanīyatikapaṭṭhānaṃ
                       nakusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo uppajjati hetupaccayā:
akusalaṃ  abyākataṃ   ekaṃ   khandhaṃ   paṭicca   akusalo   abyākato   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve   khandhā
cittasamuṭṭhānañca   rūpaṃ   .    nakusalaṃ   dhammaṃ   paṭicca  naakusalo  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo
uppajjati   hetupaccayā:  nakusalaṃ  dhammaṃ  paṭicca  nakusalo  ca  naabyākato
ca   dhammā   uppajjanti   hetupaccayā:   nakusalaṃ  dhammaṃ  paṭicca  nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca.
     [2]   Naakusalaṃ    dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
hetupaccayā:    naakusalaṃ    dhammaṃ   paṭicca   nakusalo   dhammo  uppajjati
hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati
Hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naakusalo  ca  naabyākato  ca
dhammā   uppajjanti   hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [3]  Naabyākataṃ   dhammaṃ  paṭicca   naabyākato   dhammo uppajjati
hetupaccayā:   naabyākataṃ    dhammaṃ    paṭicca  nakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   nakusalo   ca   naabyākato
ca    dhammā    uppajjanti    hetupaccayā:    naabyākataṃ  dhammaṃ  paṭicca
naakusalo   ca    naabyākato   ca   dhammā   uppajjanti   hetupaccayā:
naabyākataṃ    dhammaṃ    paṭicca    nakusalo   ca   naakusalo   ca   dhammā
uppajjanti hetupaccayā: cha.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   nakusalo dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   nakusalañca   naabyākatañca
dhammaṃ   paṭicca   naabyākato   dhammo  uppajjati  hetupaccayā:  nakusalañca
naabyākatañca   dhammaṃ   paṭicca   nakusalo   ca   naabyākato   ca  dhammā
uppajjanti    hetupaccayā:    nakusalañca   naabyākatañca    dhammaṃ  paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca  nakusalo dhammo
Uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   naakusalañca  naabyākatañca
dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati  hetupaccayā:  naakusalañca
naabyākatañca   dhammaṃ   paṭicca   naakusalo   ca   naabyākato  ca  dhammā
uppajjanti    hetupaccayā:   naakusalañca   naabyākatañca   dhammaṃ   paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [6]  Nakusalañca   naakusalañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    nakusalañca    naakusalañca    dhammaṃ    paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   nakusalañca   naakusalañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:  tīṇi.
     [7]  Naakusalaṃ  1-  dhammaṃ  paṭicca  naakusalo  2- dhammo uppajjati
ārammaṇapaccayā:. [3]-
     [8] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa.
            Sahajātavārampi paccayavārampi nissayavārampi
            saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [9] Nakusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: .
@Footnote: 1 Ma. nakusalaṃ. 2 Ma. nakusalo. 3 Ma. (saṅkhittaṃ) evamīdisesu ṭhānesu.
     [10]  Nakusalo   dhammo   nakusalassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo    dhammo   naakusalassa   dhammassa   ārammaṇapaccayena
paccayo:   nakusalo   dhammo   naabyākatassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo   dhammo   nakusalassa   ca  naabyākatassa  ca  dhammassa
ārammaṇapaccayena  paccayo:  nakusalo  dhammo  naakusalassa  ca naabyākatassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   nakusalo  dhammo  nakusalassa
ca  naakusalassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  cha . Naakusalo
dhammo   naakusalassa   dhammassa   ārammaṇapaccayena   paccayo:   cha   .
Naabyākato     dhammo    naabyākatassa    dhammassa    ārammaṇapaccayena
paccayo:  cha  .  nakusalo  ca  naabyākato  ca  dhammā  nakusalassa dhammassa
ārammaṇapaccayena  paccayo:  cha  .  naakusalo  ca  naabyākato  ca dhammā
nakusalassa  dhammassa   ārammaṇapaccayena  paccayo:   cha   .   nakusalo  ca
naakusalo   ca   dhammā   nakusalassa  dhammassa  ārammaṇapaccayena  paccayo:
cha.
     [11]   Nakusalo    dhammo   nakusalassa   dhammassa   adhipatipaccayena
paccayo:    anantarapaccayena   paccayo:  samanantara  ...  sahajāta  ...
Aññamañña ... Nissaya ... Upanissaya ....
     [12]  ...  Purejātapaccayena  paccayo: nakusalo dhammo naakusalassa
dhammassa      purejātapaccayena      paccayo:      nakusalo     dhammo
Nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena paccayo: [1]-.
Naakusalo   dhammo   naakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo    dhammo   nakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo  dhammo  nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena
paccayo:  [1]-  .  nakusalo ca naakusalo  ca  dhammā  nakusalassa  dhammassa
purejātapaccayena  paccayo:  nakusalo  ca  naakusalo  ca  dhammā naakusalassa
dhammassa  purejātapaccayena   paccayo:   nakusalo ca  naakusalo  ca  dhammā
nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo: [1]-.



             The Pali Tipitaka in Roman Character Volume 45 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=45.1&item=1&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.1&item=1&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.1&item=1&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=1&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.1&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]