ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [1]  Kusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati hetupaccayā:
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .   kusalaṃ  dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:  kusalaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  kusalaṃ  dhammaṃ  paṭicca  naabyākato
dhammo   uppajjati   hetupaccayā:   kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  .  kusalaṃ  dhammaṃ  paṭicca  naakusalo  ca  naabyākato   ca   dhammā
uppajjanti   hetupaccayā:   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā .
Kusalaṃ   dhammaṃ  paṭicca  nakusalo   ca   naakusalo   ca   dhammā  uppajjanti
hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca.
     [2]  Akusalaṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati hetu-
paccayā:  akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  akusalaṃ
dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati   hetupaccayā:   akusalaṃ

--------------------------------------------------------------------------------------------- page136.

Ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca. [3] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetu- paccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: vipākābyākataṃ paṭisandhi mahābhūtaṃ . Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi. [4] Kusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: kusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page137.

[5] Akusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: akusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: akusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: cittasamuṭṭhānarūpameva ettha vattati. Ekūnavīsati pañhā kātabbā. [6] Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇa- paccayā: kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [7] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇa- paccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [8] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [9] Hetuyā ekūnavīsa ārammaṇe nava adhipatiyā ekūnavīsa anantare nava samanantare nava sahajāte ekūnavīsa avigate

--------------------------------------------------------------------------------------------- page138.

Ekūnavīsa. [10] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati nahetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti nahetupaccayā: tīṇi . Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetu- paccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati nahetupaccayā: abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti nahetupaccayā: tīṇi. [11] Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā: . Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇa- paccayā: akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā:. [12] Nahetuyā cha naārammaṇe pannarasa naadhipatiyā ekūnavīsa novigate pannarasa. Paccanīyaṃ vitthāretabbaṃ sahajātavārampi vitthāretabbaṃ paccayavārampi vitthāretabbaṃ.

--------------------------------------------------------------------------------------------- page139.

[13] Paccayavārepi hetuyā chabbīsa ārammaṇe aṭṭhārasa avigate chabbīsa. Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ. [14] Kusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: kusalo dhammo naakusalassa dhammassa hetupaccayena paccayo: kusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo: kusalo dhammo nakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo: kusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: pañca. [15] Akusalo dhammo naakusalassa dhammassa hetupaccayena paccayo: akusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: akusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo: akusalo dhammo naakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo: akusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: pañca. [16] Abyākato dhammo nakusalassa dhammassa hetupaccayena paccayo: abyākato dhammo naakusalassa dhammassa hetupaccayena paccayo: abyākato dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: tīṇi. [17] Kusalo dhammo nakusalassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page140.

Paccayo: cha . akusalo dhammo naakusalassa dhammassa ārammaṇa- paccayena paccayo: cha . abyākato dhammo naabyākatassa dhammassa ārammaṇapaccayena paccayo: cha. [18] Hetuyā terasa ārammaṇe aṭṭhārasa adhipatiyā sattarasa anantare soḷasa samanantare soḷasa sahajāte ekūnavīsa aññamaññe nava nissaye chabbīsa upanissaye aṭṭhārasa purejāte cha pacchājāte nava āsevane nava kamme terasa vipāke tīṇi āhāre terasa .pe. magge terasa sampayutte nava vippayutte dvādasa .pe. Avigate chabbīsa. Pañhāvāraṃ vitthāretabbaṃ. Vedanāttikenavedanāttikaṃ [19] Sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayutte khandhe paṭicca sukhavedanā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe mahābhūtā natthi . sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: sukhāyavedanāya- sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . Sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto

--------------------------------------------------------------------------------------------- page141.

Ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: sukhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāya- vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: sukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:. Satta. [20] Dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto dhammo uppajjati hetu- paccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: dukkhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetu- paccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca

--------------------------------------------------------------------------------------------- page142.

Dhammā uppajjanti hetupaccayā: dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta. [21] Adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: adukkhama- sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto dhammo uppajjati hetu- paccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāya- vedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto ca nadukkhāyavedanāyasampayutto ca naadukkhamasukhāya- vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta. [22] Hetuyā ekavīsa ārammaṇe ekavīsa avigate ekavīsa.

--------------------------------------------------------------------------------------------- page143.

[23] Sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto dhammo uppajjati nahetupaccayā:. [24] Nahetuyā ekavīsa naārammaṇe ekavīsa navippayutte cuddasa novigate ekavīsa. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ. [25] Sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāya- sampayutto dhammo nadukkhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo naadukkhamasukhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa ca naadukkhamasukhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nadukkhāyavedanāyasampayuttassa ca naadukkhamasukhāya- vedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāyasampayuttassa ca nadukkhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo: sukhāyavedanāyasampayutto dhammo nasukhāyavedanāya- sampayuttassa ca nadukkhāyavedanāyasampayuttassa ca naadukkhama- sukhāyavedanāyasampayuttassa ca dhammassa hetupaccayena

--------------------------------------------------------------------------------------------- page144.

Paccayo: satta. [26] Hetuyā ekavīsa ārammaṇeekavīsa avigate ekavīsa. Pañhāvāraṃ vitthāretabbaṃ. Vipākattikenavipākattikaṃ [27] Vipākaṃ dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākaṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā: vipākaṃ dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vipākaṃ dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [28] Vipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ paṭicca nanevavipākanavipākadhamma- dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ paṭicca navipāko ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [29] Nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipāka- dhammadhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ

--------------------------------------------------------------------------------------------- page145.

Paṭicca navipāko dhammo uppajjati hetupaccayā: nevavipāka- navipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ paṭicca navipākadhamma- dhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: nevavipākanavipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [30] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākañca nevavipāka- navipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [31] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākadhammadhammañca nevavipākanavipākadhammadhammañca

--------------------------------------------------------------------------------------------- page146.

Dhammaṃ paṭicca navipāko ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: tīṇi. [32] Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi . vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati ārammaṇapaccayā: tīṇi . nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā: pañca . vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi. [33] Hetuyā tevīsa ārammaṇe cuddasa .pe. Avigate tevīsa. [34] Nahetuyā aṭṭhārasa naārammaṇe paṇṇarasa. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ. [35] Vipāko dhammo navipākassa dhammassa hetupaccayena paccayo: vipāko dhammo navipākadhammadhammassa hetupaccayena paccayo: vipāko dhammo nanevavipākanavipākadhammadhammassa hetupaccayena paccayo: vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhamma- dhammassa ca dhammassa hetupaccayena paccayo: vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa hetupaccayena paccayo: pañca.

--------------------------------------------------------------------------------------------- page147.

[36] Vipāko dhammo navipākassa dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākadhammadhammassa ārammaṇapaccayena paccayo: vipāko dhammo nanevavipākanavipākadhammadhammassa ārammaṇa- paccayena paccayo: vipāko dhammo navipākassa ca nanevavipāka- navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhamma- dhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha. [37] Vipākadhammadhammo navipākadhammadhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo navipākassa dhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇa- paccayena paccayo: vipākadhammadhammo navipākassa ca nanevavipāka- navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāka- dhammadhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha. [38] Nevavipākanavipākadhammadhammo nanevavipākanavipākadhamma- dhammassa ārammaṇapaccayena paccayo: .pe. Cha.

--------------------------------------------------------------------------------------------- page148.

[39] Hetuyā terasa ārammaṇe aṭṭhārasa adhipatiyā sattarasa anantare soḷasa .pe. purejāte cha pacchājāte nava āsevane cha kamme cuddasa vipāke pañca .pe. indriye aṭṭhārasa .pe. Vippayutte dvādasa avigate tevīsa. Pañhāvāraṃ vitthāretabbaṃ. Upādinnupādāniyattike naupādinnupādāniyattikaṃ [40] Upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: pañca. [41] Anupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: anupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: tīṇi. [42] Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo

--------------------------------------------------------------------------------------------- page149.

Dhammo uppajjati hetupaccayā: anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnupādāniyo ca dhammā uppajjanti hetupaccayā: pañca. [43] Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā: anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: tīṇi. [44] Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā: upādinnu- pādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naanupādinna- anupādāniyo dhammo uppajjati hetupaccayā: upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca

--------------------------------------------------------------------------------------------- page150.

Naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: tīṇi. [45] Hetuyā ekūnavīsa ārammaṇe nava adhipatiyā ekādasa sahajāte ekūnavīsa .pe. Sahajāta ... Paccaya ... Nissaya ... Saṃsaṭṭha ... Sampayuttavārampi vitthāretabbaṃ. [46] Upādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa hetupaccayena paccayo: upādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa hetupaccayena paccayo: .pe.


             The Pali Tipitaka in Roman Character Volume 45 page 135-150. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=46&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=46&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1&items=46&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1&items=46&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]