![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
![]() |
![]() |
[1140] Hetuyā dve. Bhāvanāyapahātabbadukahetuduke nabhāvanāyapahātabbadukanahetudukaṃ [1141] Bhāvanāyapahātabbaṃ hetuṃ dhammaṃ paṭicca nabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā:. [1142] Hetuyā cattāri. [1143] Bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nabhāvanāyapahātabbo nanahetu dhammo uppajjati hetupaccayā: ekaṃ .--------------------------------------------------------------------------------------------- page348.
Nabhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nanabhāvanāyapahātabbo nanahetu dhammo uppajjati hetupaccayā: ekaṃ. [1144] Hetuyā dve. Dassanenapahātabbahetukadukahetuduke nadassanenapahātabbahetukadukanahetudukaṃ [1145] Dassanenapahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko nahetu dhammo uppajjati hetupaccayā: tīṇi . Nadassanenapahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nanadassanenapahātabba- hetuko nahetu dhammo uppajjati hetupaccayā:. Tīṇi sabbattha pañhe. [1146] Dassanenapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nanadassanena- pahātabbahetuko nanahetu dhammo uppajjati hetupaccayā: nadassanena- pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nadassanenapahātabbahetuko nanahetu dhammo uppajjati hetupaccayā:. [1147] Hetuyā dve. Saṅkhittaṃ saraṇadukahetuduke nasaraṇadukanahetudukaṃ [1148] Saraṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā: tīṇi . araṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā: ekaṃ.--------------------------------------------------------------------------------------------- page349.
[1149] Hetuyā cattāri. [1150] Saraṇaṃ nahetuṃ dhammaṃ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nanahetu dhammo uppajjati hetupaccayā: ekaṃ. [1151] Hetuyā dve. Saraṇadukasahetukaduke nasaraṇadukanasahetukadukaṃ [1152] Saraṇaṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nasahetuko dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ sahetukaṃ dhammaṃ paṭicca naaraṇo nasahetuko dhammo uppajjati hetupaccayā: ekaṃ. [1153] Hetuyā dve. [1154] Saraṇaṃ ahetukaṃ dhammaṃ paṭicca naaraṇo naahetuko dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo naahetuko dhammo uppajjati hetupaccayā: ekaṃ. [1155] Hetuyā dve. Saraṇadukahetusampayuttaduke nasaraṇadukanahetusampayuttadukaṃ [1156] Saraṇaṃ hetusampayuttaṃ dhammaṃ paṭicca nasaraṇo nahetusampayutto dhammo uppajjati hetupaccayā:. [1157] Hetuyā dve. Sahetukadukasadisaṃ. Saraṇadukahetusahetukaduke nasaraṇadukanahetusahetukadukaṃ [1158] Saraṇaṃ hetuñcevasahetukañca dhammaṃ paṭicca naaraṇo--------------------------------------------------------------------------------------------- page350.
Nahetucevanaahetukoca dhammo uppajjati hetupaccayā: ekaṃ . Araṇaṃ hetuñcevasahetukañca dhammaṃ paṭicca nasaraṇo nahetucevanaahetukoca dhammo uppajjati hetupaccayā: ekaṃ. [1159] Hetuyā dve. [1160] Saraṇaṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca naaraṇo naahetukocevananahetuca dhammo uppajjati hetupaccayā: ekaṃ . Araṇaṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca nasaraṇo nasahetukoceva- nanahetuca dhammo uppajjati hetupaccayā: ekaṃ. [1161] Hetuyā dve. Saraṇadukahetuhetusampayuttaduke nasaraṇadukanahetuhetusampayuttadukaṃ [1162] Saraṇaṃ hetuñcevahetusampayuttañca dhammaṃ paṭicca naaraṇo nahetucevanahetuvippayuttoca dhammo uppajjati hetupaccayā: hetuceva sahetukadukasadisaṃ. Saraṇadukanahetusahetukaduke nasaraṇadukanahetunasahetukadukaṃ [1163] Saraṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā: ekaṃ. [1164] Hetuyā dve.--------------------------------------------------------------------------------------------- page351.
[1165] Araṇaṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu naahetuko dhammo uppajjati hetupaccayā:. [1166] Hetuyā ekaṃ. Saraṇadukacūḷantaraduke nasaraṇadukacūḷantaradukaṃ [1167] Araṇo appaccayo dhammo nasaraṇassa naappaccayassa dhammassa ārammaṇapaccayena paccayo: . araṇo asaṅkhato dhammo nasaraṇassa naasaṅkhatassa dhammassa ārammaṇapaccayena paccayo: . Araṇo sanidassano dhammo naaraṇassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo: ... nasaraṇassa nasanidassanassa dhammassa ārammaṇa .pe. Saraṇadukaāsavaduke nasaraṇadukanoāsavadukaṃ [1168] Saraṇaṃ āsavaṃ dhammaṃ paṭicca nasaraṇo noāsavo dhammo ... naaraṇo noāsavo dhammo ... nasaraṇo noāsavo ca naaraṇo noāsavo ca dhammā uppajjanti hetupaccayā: . saraṇaṃ noāsavaṃ dhammaṃ paṭicca naaraṇo nanoāsavo dhammo ... Ekaṃ. Saraṇadukasāsavaduke nasaraṇadukanasāsavadukaṃ [1169] Araṇaṃ sāsavaṃ dhammaṃ paṭicca nasaraṇo nasāsavo dhammo ... . araṇaṃ anāsavaṃ dhammaṃ paṭicca nasaraṇo naanāsavo dhammo uppajjati hetupaccayā: ekaṃ. Etena upāyena sabbattha vitthāretabbaṃ.--------------------------------------------------------------------------------------------- page352.
Saṅkhittaṃ saraṇadukasārammaṇaduke nasaraṇadukanasārammaṇadukaṃ [1170] Saraṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo ... araṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo .... Saṅkhittaṃ saraṇadukadassanenapahātabbaduke nasaraṇadukanadassanenapahātabbadukaṃ [1171] Saraṇaṃ dassanenapahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanena- pahātabbo dhammo ... ekaṃ . araṇaṃ nadassanenapahātabbaṃ dhammaṃ paṭicca naaraṇo nanadassanenapahātabbo dhammo .... Saṅkhittaṃ saraṇadukasauttaraduke nasaraṇadukanasauttaradukaṃ [1172] Araṇaṃ sauttaraṃ dhammaṃ paṭicca nasaraṇo nasauttaro dhammo uppajjati hetupaccayā: . araṇaṃ anuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:. Sahajātavārampi pañhāvārampi vitthāretabbaṃ. Anulomapaccanīya dukadukapaṭṭhānaṃ niṭṭhitaṃ. --------The Pali Tipitaka in Roman Character Volume 45 page 347-352. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1140&items=33&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1140&items=33&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1140&items=33&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1140&items=33&pagebreak=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=1140 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]