ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
               Hetusampayuttadukenahetusampayuttadukaṃ
     [133]  Hetusampayuttaṃ   dhammaṃ   paṭicca   nahetusampayutto   dhammo
uppajjati   hetupaccayā:   hetusampayuttaṃ   dhammaṃ  paṭicca  nahetuvippayutto
dhammo   uppajjati   hetupaccayā:   hetusampayuttaṃ  dhammaṃ  paṭicca  nahetu-
sampayutto  ca  nahetuvippayutto  ca  dhammā  uppajjanti  hetupaccayā:.
Hetuvippayuttaṃ    dhammaṃ    paṭicca    nahetuvippayutto   dhammo   uppajjati
hetupaccayā:   hetuvippayuttaṃ   dhammaṃ   paṭicca   nahetusampayutto   dhammo
uppajjati   hetupaccayā:   hetuvippayuttaṃ   dhammaṃ  paṭicca  nahetusampayutto
ca  nahetuvippayutto   ca   dhammā   uppajjanti   hetupaccayā: . Hetu-
sampayuttañca     hetuvippayuttañca    dhammaṃ    paṭicca    nahetusampayutto
dhammo    uppajjati    hetupaccayā:   hetusampayuttañca   hetuvippayuttañca
dhammaṃ    paṭicca    nahetuvippayutto    dhammo   uppajjati   hetupaccayā:
hetusampayuttañca    hetuvippayuttañca    dhammaṃ    paṭicca   nahetusampayutto
ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā:.
     [134] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
                Hetusahetukadukenahetusahetukadukaṃ
     [135]    Hetuñcevasahetukañca    dhammaṃ    paṭicca    nahetuceva-
naahetukoca    dhammo   uppajjati   hetupaccayā:   hetuñcevasahetukañca
Dhammaṃ   paṭicca   naahetukocevananahetuca   dhammo  uppajjati  hetupaccayā:
hetuñcevasahetukañca       dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca     dhammā     uppajjanti     hetupaccayā:  .
Sahetukañcevanacahetuṃ      dhammaṃ      paṭicca      naahetukocevananahetuca
dhammo     uppajjati     hetupaccayā:    sahetukañcevanacahetuṃ     dhammaṃ
paṭicca     nahetucevanaahetukoca    dhammo    uppajjati    hetupaccayā:
sahetukañcevanacahetuṃ       dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca     dhammā     uppajjanti    hetupaccayā:   .
Hetuñcevasahetukañca      sahetukañcevanacahetuṃ       dhammaṃ       paṭicca
nahetucevanaahetukoca    dhammo   uppajjati   hetupaccayā:   hetuñceva-
sahetukañca    sahetukañcevanacahetuṃ    dhammaṃ    paṭicca   naahetukoceva-
nanahetuca    dhammo    uppajjati    hetupaccayā:   hetuñcevasahetukañca
sahetukañcevanacahetuṃ      dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca dhammā uppajjanti hetupaccayā:.
     [136] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
            Hetuhetusampayuttadukenahetuhetusampayuttadukaṃ
     [137]   Hetuñcevahetusampayuttañca   dhammaṃ   paṭicca   nahetuceva-
nahetuvippayuttoca    dhammo    uppajjati    hetupaccayā:   hetuñceva-
hetusampayuttañca      dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca
Dhammo    uppajjati    hetupaccayā:    hetuñcevahetusampayuttañca   dhammaṃ
paṭicca      nahetucevanahetuvippayuttoca      nahetuvippayuttocevananahetuca
dhammā     uppajjanti    hetupaccayā:    .   hetusampayuttañcevanacahetuṃ
dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca     dhammo   uppajjati
hetupaccayā:    hetusampayuttañcevanacahetuṃ   dhammaṃ   paṭicca   nahetuceva-
nahetuvippayuttoca      dhammo      uppajjati    hetupaccayā:   hetu-
sampayuttañcevanacahetuṃ     dhammaṃ    paṭicca    nahetucevanahetuvippayuttoca
nahetuvippayuttocevananahetuca dhammā uppajjanti hetupaccayā:.
     {137.1}     Hetuñcevahetusampayuttañca      hetusampayuttañceva-
nacahetuṃ     dhammaṃ     paṭicca    nahetuñcevanahetuvippayuttoca    dhammo
uppajjati      hetupaccayā:       hetuñcevahetusampayuttañca     hetu-
sampayuttañcevanacahetuṃ      dhammaṃ      paṭicca     nahetuvippayuttoceva-
nanahetuca      dhammo    uppajjati    hetupaccayā:    hetuñcevahetu-
sampayuttañca       hetusampayuttañcevanacahetuṃ       dhammaṃ       paṭicca
nahetucevanahetuvippayuttoca nahetuvippayuttocevananahetuca
dhammā uppajjanti hetupaccayā:.
     [138] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
               Nahetusahetukaduke nahetunasahetukadukaṃ
     [139]  Nahetuṃ  sahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko  dhammo
uppajjati hetupaccayā:.
     [140] Hetuyā nava.
           Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
     [141]   Sappaccayaṃ   dhammaṃ  paṭicca  naappaccayo  dhammo  uppajjati
hetupaccayā:.
     [142] Hetuyā ekaṃ.
                  Sappaccayadukenasappaccayadukaṃ
     [143]  Sappaccayo  dhammo  naappaccayassa dhammassa ārammaṇapaccayena
paccayo:  .  appaccayo  dhammo  naappaccayassa  dhammassa ārammaṇapaccayena
paccayo: .pe.
                   Saṅkhataṃ sappaccayasadisaṃ.
                  Sanidassanadukenasanidassanadukaṃ
     [144]   Anidassanaṃ   dhammaṃ  paṭicca  naanidassano  dhammo  uppajjati
hetupaccayā:    anidassanaṃ    dhammaṃ    paṭicca    nasanidassano     dhammo
uppajjati    hetupaccayā:    anidassanaṃ    dhammaṃ    paṭicca   nasanidassano
ca naanidassano ca dhammā uppajjanti hetupaccayā:.
     [145] Hetuyā tīṇi sabbattha tīṇi.
                   Sappaṭighadukenasappaṭighadukaṃ
     [146]   Sappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho  dhammo  uppajjati
hetupaccayā:     sappaṭighaṃ     dhammaṃ     paṭicca    naappaṭigho    dhammo
uppajjati    hetupaccayā:    sappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho   ca
Naappaṭigho    ca    dhammā   uppajjanti   hetupaccayā:   .    appaṭighaṃ
dhammaṃ     paṭicca     naappaṭigho    dhammo    uppajjati    hetupaccayā:
appaṭighaṃ      dhammaṃ     paṭicca     nasappaṭigho     dhammo     uppajjati
hetupaccayā:    appaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho   ca   naappaṭigho
ca    dhammā   uppajjanti   hetupaccayā:   .   sappaṭighañca   appaṭighañca
dhammaṃ     paṭicca     nasappaṭigho    dhammo    uppajjati    hetupaccayā:
sappaṭighañca     appaṭighañca    dhammaṃ    paṭicca     naappaṭigho     dhammo
uppajjati    hetupaccayā:    sappaṭighañca    appaṭighañca    dhammaṃ   paṭicca
nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [147] Hetuyā nava sabbattha vitthāro.
                      Rūpīduke narūpīdukaṃ
     [148] Rūpiṃ dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā:.
     [149] Hetuyā nava sabbattha nava.
                    Lokiyadukenalokiyadukaṃ
     [150]   Lokiyaṃ   dhammaṃ   paṭicca   nalokuttaro  dhammo  uppajjati
hetupaccayā:  ekaṃ  .   lokuttaraṃ   dhammaṃ   paṭicca   nalokiyo   dhammo
uppajjati    hetupaccayā:    lokuttaraṃ    dhammaṃ    paṭicca   nalokuttaro
dhammo     uppajjati     hetupaccayā:     lokuttaraṃ    dhammaṃ    paṭicca
nalokiyo    ca   nalokuttaro   ca  dhammā  uppajjanti  hetupaccayā: .
Lokiyañca     lokuttarañca     dhammaṃ    paṭicca    nalokuttaro    dhammo
Uppajjati hetupaccayā:.
     [151] Hetuyā pañca sabbattha pañca.
              Kenaciviññeyyadukenakenaciviññeyyadukaṃ
     [152]    Kenaciviññeyyaṃ    dhammaṃ    paṭicca    nakenaciviññeyyo
dhammo    uppajjati    hetupaccayā:    kenaciviññeyyaṃ    dhammaṃ   paṭicca
nakenacinaviññeyyo     dhammo     uppajjati    hetupaccayā:    kenaci-
viññeyyaṃ     dhammaṃ     paṭicca    nakenaciviññeyyo    ca    nakenaci-
naviññeyyo    ca   dhammā   uppajjanti   hetupaccayā:   .   kenaci-
naviññeyyaṃ      dhammaṃ      paṭicca      nakenacinaviññeyyo     dhammo
uppajjati hetupaccayā: tīṇi.
     [153] Hetuyā nava sabbattha nava.
                    Āsavadukenoāsavadukaṃ
     [154]   Āsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
hetupaccayā:   āsavaṃ   dhammaṃ   paṭicca   nanoāsavo   dhammo  uppajjati
hetupaccayā:    āsavaṃ   dhammaṃ   paṭicca  noāsavo  ca  nanoāsavo  ca
dhammā    uppajjanti    hetupaccayā:   .    noāsavaṃ   dhammaṃ   paṭicca
nanoāsavo     dhammo    uppajjati   hetupaccayā:    noāsavaṃ   dhammaṃ
paṭicca    noāsavo    dhammo    uppajjati    hetupaccayā:   noāsavaṃ
dhammaṃ   paṭicca   noāsavo    ca   nanoāsavo   ca  dhammā  uppajjanti
hetupaccayā:   .   āsavañca   noāsavañca   dhammaṃ   paṭicca  noāsavo
dhammo     uppajjati   hetupaccayā:    āsavañca    noāsavañca   dhammaṃ
Paṭicca    nanoāsavo    dhammo    uppajjati   hetupaccayā:   āsavañca
noāsavañca   dhammaṃ   paṭicca   noāsavo   ca   nanoāsavo  ca  dhammā
uppajjanti hetupaccayā:.
     [155] Hetuyā nava sabbattha nava.



             The Pali Tipitaka in Roman Character Volume 45 page 170-176. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=133&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=133&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=133&items=23              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=133&items=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=133              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]