Abhidhammapiṭake paṭṭhānaṃ
paccanīyānulomapaṭṭhānaṃ
-------
namo tassa bhagavato arahato sammāsambuddhassa
paccanīyānulomatikapaṭṭhānaṃ
nakusalattikekusalattikaṃ
[1] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā:
akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve
khandhā . nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā:
vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ . nakusalaṃ dhammaṃ paṭicca akusalo ca abyākato
ca dhammā uppajjanti hetupaccayā:. Tīṇi.
[2] Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā:
naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā:
naakusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti
hetupaccayā: tīṇi.
[3] Naabyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati
hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati
Hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca
dhammā uppajjanti hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo
ca abyākato ca dhammā uppajjanti hetupaccayā: pañca.
[4] Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo
uppajjati hetupaccayā: nakusalañca naabyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjati hetupaccayā: nakusalañca naabyākatañca
dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā:
tīṇi.
[5] Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo
uppajjati hetupaccayā: naakusalañca naabyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjati hetupaccayā: naakusalañca naabyākatañca
dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā:
tīṇi.
[6] Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati
hetupaccayā: ekaṃ.
[7] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇa-
paccayā: nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
ārammaṇapaccayā: . naakusalaṃ dhammaṃ paṭicca kusalo dhammo
uppajjati ārammaṇapaccayā: naakusalaṃ dhammaṃ paṭicca abyākato
dhammo uppajjati ārammaṇapaccayā: . naabyākataṃ dhammaṃ paṭicca
Kusalo dhammo uppajjati ārammaṇapaccayā: naabyākataṃ dhammaṃ
paṭicca akusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca
naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati
ārammaṇapaccayā: . naakusalañca naabyākatañca dhammaṃ paṭicca
kusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca
naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati
ārammaṇapaccayā:.
[8] Hetuyā aṭṭhārasa ārammaṇe nava adhipatiyā aṭṭhārasa
avigate aṭṭhārasa.
[9] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā:
nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā:
.pe. nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati
nahetupaccayā:.
[10] Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naārammaṇapaccayā: .pe. nakusalañca naakusalañca dhammaṃ paṭicca
abyākato dhammo uppajjati naārammaṇapaccayā:.
[11] Nahetuyā cha naārammaṇe cha naadhipatiyā aṭṭhārasa novigate
cha.
[12] Hetupaccayā naārammaṇe cha.
[13] Nahetupaccayā ārammaṇe cha.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[14] Nakusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā:
nakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā: nakusalaṃ
dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ
paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: nakusalaṃ
dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā:
pañca . naakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā:
pañca . naabyākataṃ dhammaṃ paccayā abyākato dhammo ... Yattha pañca.
Nakusalañca naabyākatañca dhammaṃ paccayā ... yattha tīṇi . naakusalañca
naabyākatañca dhammaṃ paccayā ... yattha tīṇi . nakusalañca naakusalañca
dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: yattha pañca.
[15] Hetuyā chabbīsati ārammaṇe terasa avigate chabbīsati.
[16] Saṃsaṭṭhavāre hetuyā nava .pe. Avigate nava .pe.
[17] Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo:
nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo: nakusalo
dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo:.
Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo: tīṇi. Naabyākato
dhammo abyākatassa dhammassa hetupaccayena paccayo: pañca. Nakusalo ca
Naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo: tīṇi.
Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena
paccayo: tīṇi . nakusalo ca naakusalo ca dhammā abyākatassa dhammassa
hetupaccayena paccayo: ekaṃ.
[18] Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo:
tīṇi . naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo:
tīṇi . naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo: tīṇi . nakusalo ca naabyākato ca dhammā kusalassa dhammassa
ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā akusalassa
dhammassa ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā
abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
{18.1} Naakusalo ca naabyākato ca dhammā kusalassa dhammassa
ārammaṇapaccayena paccayo: naakusalo ca naabyākato ca dhammā
akusalassa dhammassa ārammaṇapaccayena paccayo: naakusalo ca
naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena
paccayo: tīṇi . nakusalo ca naakusalo ca dhammā kusalassa dhammassa
ārammaṇapaccayena paccayo: tīṇi.
[19] Hetuyā aṭṭhārasa ārammaṇe aṭṭhārasa adhipatiyā
tevīsa avigate dvāvīsa.
Pañhāvāraṃ vitthāretabbaṃ.
Navedanāttikevedanāttikaṃ
[20] Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:
nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
[21] Nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāya-
sampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati
hetupaccayā: nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā:.
[22] Naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhama-
sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
Saṅkhittaṃ.
[23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.
Navipākattikevipākattikaṃ
[24] Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā: pañca.
Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
hetupaccayā: tīṇi . nanevavipākanavipākadhammadhammaṃ paṭicca nevavipāka-
navipākadhammadhammo uppajjati hetupaccayā: nanevavipākanavipākadhamma-
dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca.
[25] Hetuyā dvāvīsa.
Naupādinnupādāniyattikeupādinnupādāniyattikaṃ
[26] Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naanupādinnupādāniyaṃ dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: pañca .
Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca
naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati hetupaccayā: ekaṃ . naanupādinnupādāniyañca
naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca
Naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
[27] Hetuyā aṭṭhārasa.
Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ
[28] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko
dhammo uppajjati hetupaccayā: nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi .
Naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo
uppajjati hetupaccayā: pañca . naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ
paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:
naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo
uppajjati hetupaccayā: tīṇi.
[29] Hetuyā aṭṭhārasa.
Navitakkattikevitakkattikaṃ
[30] Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakka-
vicāramatto dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ
dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā:
satta . naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto
dhammo uppajjati hetupaccayā: satta naavitakkaavicāraṃ dhammaṃ
Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta.
[31] Hetuyā ekūnapaññāsa.
Napītittikepītittikaṃ
[32] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
hetupaccayā: cattāri . nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato
dhammo uppajjati hetupaccayā: cattāri . naupekkhāsahagataṃ
dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā:
naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
hetupaccayā: cattāri.
[33] Hetuyā aṭṭhavīsa.
The Pali Tipitaka in Roman Character Volume 45 page 353-361.
https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=33
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=33&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1&items=33
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1&items=33
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1
Contents of The Tipitaka Volume 45
https://84000.org/tipitaka/read/?index_45
https://84000.org/tipitaka/english/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
