ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page353.

Abhidhammapiṭake paṭṭhānaṃ paccanīyānulomapaṭṭhānaṃ ------- namo tassa bhagavato arahato sammāsambuddhassa paccanīyānulomatikapaṭṭhānaṃ nakusalattikekusalattikaṃ [1] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . nakusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā:. Tīṇi. [2] Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naakusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [3] Naabyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati

--------------------------------------------------------------------------------------------- page354.

Hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: pañca. [4] Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā: nakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: nakusalañca naabyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [5] Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naakusalañca naabyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [6] Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: ekaṃ. [7] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇa- paccayā: nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā: . naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā: . naabyākataṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page355.

Kusalo dhammo uppajjati ārammaṇapaccayā: naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā: . naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā:. [8] Hetuyā aṭṭhārasa ārammaṇe nava adhipatiyā aṭṭhārasa avigate aṭṭhārasa. [9] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā: nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā: .pe. nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā:. [10] Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: .pe. nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā:. [11] Nahetuyā cha naārammaṇe cha naadhipatiyā aṭṭhārasa novigate cha. [12] Hetupaccayā naārammaṇe cha. [13] Nahetupaccayā ārammaṇe cha. Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.

--------------------------------------------------------------------------------------------- page356.

[14] Nakusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: nakusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: pañca . naakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā: pañca . naabyākataṃ dhammaṃ paccayā abyākato dhammo ... Yattha pañca. Nakusalañca naabyākatañca dhammaṃ paccayā ... yattha tīṇi . naakusalañca naabyākatañca dhammaṃ paccayā ... yattha tīṇi . nakusalañca naakusalañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: yattha pañca. [15] Hetuyā chabbīsati ārammaṇe terasa avigate chabbīsati. [16] Saṃsaṭṭhavāre hetuyā nava .pe. Avigate nava .pe. [17] Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo: nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo: nakusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo:. Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo: tīṇi. Naabyākato dhammo abyākatassa dhammassa hetupaccayena paccayo: pañca. Nakusalo ca

--------------------------------------------------------------------------------------------- page357.

Naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo: tīṇi. Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena paccayo: tīṇi . nakusalo ca naakusalo ca dhammā abyākatassa dhammassa hetupaccayena paccayo: ekaṃ. [18] Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi . naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi . naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi. {18.1} Naakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: naakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo: naakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nakusalo ca naakusalo ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [19] Hetuyā aṭṭhārasa ārammaṇe aṭṭhārasa adhipatiyā tevīsa avigate dvāvīsa.

--------------------------------------------------------------------------------------------- page358.

Pañhāvāraṃ vitthāretabbaṃ. Navedanāttikevedanāttikaṃ [20] Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [21] Nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā:. [22] Naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhama- sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. Saṅkhittaṃ. [23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.

--------------------------------------------------------------------------------------------- page359.

Navipākattikevipākattikaṃ [24] Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā: pañca. Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi . nanevavipākanavipākadhammadhammaṃ paṭicca nevavipāka- navipākadhammadhammo uppajjati hetupaccayā: nanevavipākanavipākadhamma- dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca. [25] Hetuyā dvāvīsa. Naupādinnupādāniyattikeupādinnupādāniyattikaṃ [26] Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naanupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: pañca . Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: ekaṃ . naanupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca

--------------------------------------------------------------------------------------------- page360.

Naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi. [27] Hetuyā aṭṭhārasa. Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ [28] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . Naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: pañca . naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi. [29] Hetuyā aṭṭhārasa. Navitakkattikevitakkattikaṃ [30] Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakka- vicāramatto dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta . naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā: satta naavitakkaavicāraṃ dhammaṃ

--------------------------------------------------------------------------------------------- page361.

Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta. [31] Hetuyā ekūnapaññāsa. Napītittikepītittikaṃ [32] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri . nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: cattāri . naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri. [33] Hetuyā aṭṭhavīsa. Nadassanattikedassanattikaṃ [34] Nadassanenapahātabbaṃ dhammaṃ paṭicca bhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nadassanenapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nabhāvanāyapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati hetupaccayā: nabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page362.

Dassanenapahātabbo dhammo uppajjati hetupaccayā: . saṅkhittaṃ . Pañca. [35] Hetuyā aṭṭhārasa. Nadassanenapahātabbahetukattike dassanenapahātabbahetukattikaṃ [36] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā:. [37] Hetuyā chabbīsa. Naācayagāmittikeācayagāmittikaṃ [38] Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Nasekkhattikesekkhattikaṃ [39] Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Naparittattikeparittattikaṃ [40] Naparittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā:. Dvāvīsa. Naparittārammaṇattikeparittārammaṇattikaṃ [41] Naparittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā:. Terasa.

--------------------------------------------------------------------------------------------- page363.

Nahīnattikehīnattikaṃ [42] Nahīnaṃ dhammaṃ paṭicca majjhimo dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Namicchattattikemicchattattikaṃ [43] Namicchattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Namaggārammaṇattikemaggārammaṇattikaṃ [44] Namaggārammaṇaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā:. Dasa. Nauppannattikeuppannattikaṃ [45] Naanuppanno dhammo uppannassa dhammassa hetupaccayena paccayo: . nauppādī dhammo uppannassa dhammassa hetupaccayena paccayo: . naanuppanno ca nauppādī ca dhammā uppannassa dhammassa hetupaccayena paccayo:. [46] Hetuyā tīṇi. Naatītattikeatītattikaṃ [47] Naatīto dhammo paccuppannassa dhammassa hetupaccayena paccayo: . naanāgato dhammo paccuppannassa dhammassa hetupaccayena paccayo: . naatīto ca naanāgato ca dhammā paccuppannassa dhammassa hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page364.

[48] Hetuyā tīṇi. Naatītārammaṇattikeatītārammaṇattikaṃ [49] Naatītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: naatītārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā: naatītārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: tīṇi . naanāgatārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: naanāgatārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: dve . Napaccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: napaccuppannārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: napaccuppannārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [50] Hetuyā pannarasa. Naajjhattattikeajjhattattikaṃ [51] Naajjhattaṃ dhammaṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā: ekaṃ . nabahiddhā dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā: ekaṃ. [52] Hetuyā dve.

--------------------------------------------------------------------------------------------- page365.

Naajjhattārammaṇattikeajjhattārammaṇattikaṃ [53] Naajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā: dve . nabahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā: dve. [54] Hetuyā cha. Nasanidassanattikesanidassanattikaṃ [55] Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassana- sappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassana- sappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetu- paccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassana- sappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: satta . naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo

--------------------------------------------------------------------------------------------- page366.

Uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta . Naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta. [56] Hetuyā pañcattiṃsa. Pañhāvārampi vitthāretabbaṃ. Paccanīyānulomatikapaṭṭhānaṃ niṭṭhitaṃ. ------------ Paccanīyānulomadukapaṭṭhānaṃ nahetudukehetudukaṃ [57] Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nanahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nahetuñca nanahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā

--------------------------------------------------------------------------------------------- page367.

Uppajjanti hetupaccayā:. [58] Hetuyā nava ārammaṇe nava avigate nava. Sahajātavārampi pañhāvārampi vitthāretabbaṃ. Nasahetukadukesahetukadukaṃ [59] Nasahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: nasahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: nasahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi . naahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: naahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: naahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi . Nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: nasahetukañca naahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi. [60] Hetuyā nava. Nahetusampayuttadukehetusampayuttadukaṃ [61] Nahetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page368.

[62] Hetuyā nava. Nahetusahetukadukehetusahetukadukaṃ [63] Nahetuñcevanaahetukañca dhammaṃ paṭicca hetucevasahetukoca dhammo uppajjati hetupaccayā:. [64] Hetuyā nava. Nahetuhetusampayuttadukehetuhetusampayuttadukaṃ [65] Nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:. [66] Hetuyā nava. Nahetunasahetukadukenahetusahetukadukaṃ [67] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā:. [68] Hetuyā nava. Nasappaccayadukesappaccayadukaṃ [69] Naappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā:. [70] Hetuyā ekaṃ. Nasaṅkhatadukesaṅkhatadukaṃ [71] Naasaṅkhataṃ dhammaṃ paṭicca saṅkhato dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page369.

[72] Hetuyā ekaṃ. Nasanidassanadukesanidassanadukaṃ [73] Nasanidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati hetupaccayā: nasanidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā: nasanidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā:. [74] Hetuyā tīṇi. [75] Nasanidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo:. [76] Hetuyā tīṇi. [77] Nasanidassano dhammo anidassanassa dhammassa ārammaṇa- paccayena paccayo: . naanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo:. Nasappaṭighadukesappaṭighadukaṃ [78] Nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: nasappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: tīṇi . naappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: naappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: naappaṭighaṃ

--------------------------------------------------------------------------------------------- page370.

Dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: tīṇi . nasappaṭighañca naappaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: tīṇi. [79] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 353-370. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=79&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=79&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1&items=79&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1&items=79&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]