[20] Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:
nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
[21] Nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāya-
sampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati
hetupaccayā: nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā:.
[22] Naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhama-
sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
Saṅkhittaṃ.
[23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.
Navipākattikevipākattikaṃ
[24] Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā: pañca.
Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
hetupaccayā: tīṇi . nanevavipākanavipākadhammadhammaṃ paṭicca nevavipāka-
navipākadhammadhammo uppajjati hetupaccayā: nanevavipākanavipākadhamma-
dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca.
[25] Hetuyā dvāvīsa.
Naupādinnupādāniyattikeupādinnupādāniyattikaṃ
[26] Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naanupādinnupādāniyaṃ dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: pañca .
Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca
naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati hetupaccayā: ekaṃ . naanupādinnupādāniyañca
naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca
Naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
[27] Hetuyā aṭṭhārasa.
Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ
[28] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko
dhammo uppajjati hetupaccayā: nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi .
Naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo
uppajjati hetupaccayā: pañca . naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ
paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:
naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo
uppajjati hetupaccayā: tīṇi.
[29] Hetuyā aṭṭhārasa.
Navitakkattikevitakkattikaṃ
[30] Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakka-
vicāramatto dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ
dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā:
satta . naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto
dhammo uppajjati hetupaccayā: satta naavitakkaavicāraṃ dhammaṃ
Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta.
[31] Hetuyā ekūnapaññāsa.
Napītittikepītittikaṃ
[32] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
hetupaccayā: cattāri . nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato
dhammo uppajjati hetupaccayā: cattāri . naupekkhāsahagataṃ
dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā:
naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
hetupaccayā: cattāri.
[33] Hetuyā aṭṭhavīsa.
Nadassanattikedassanattikaṃ
[34] Nadassanenapahātabbaṃ dhammaṃ paṭicca bhāvanāyapahātabbo
dhammo uppajjati hetupaccayā: nadassanenapahātabbaṃ dhammaṃ paṭicca
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:
tīṇi . nabhāvanāyapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo
dhammo uppajjati hetupaccayā: nabhāvanāyapahātabbaṃ dhammaṃ paṭicca
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:
tīṇi . nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati
hetupaccayā: nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca
Dassanenapahātabbo dhammo uppajjati hetupaccayā: . saṅkhittaṃ .
Pañca.
[35] Hetuyā aṭṭhārasa.
Nadassanenapahātabbahetukattike
dassanenapahātabbahetukattikaṃ
[36] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā:.
[37] Hetuyā chabbīsa.
Naācayagāmittikeācayagāmittikaṃ
[38] Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati
hetupaccayā:. Aṭṭhārasa.
Nasekkhattikesekkhattikaṃ
[39] Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā:.
Aṭṭhārasa.
Naparittattikeparittattikaṃ
The Pali Tipitaka in Roman Character Volume 45 page 358-362.
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=20&items=20&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=20&items=20
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.3&item=20&items=20&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.3&item=20&items=20&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.3&i=20
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com