ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  rājā  māgadho seniyo bimbisāro
asītiyā   gāmikasahassesu   1-   issariyādhipaccaṃ  2-  rajjaṃ  kāreti .
Tena   kho  pana  samayena  campāyaṃ  soṇo  nāma  koḷiviso  seṭṭhiputto
sukhumālo   hoti   .   tassa   pādatalesu  lomāni  jātāni  honti .
Athakho  rājā  māgadho  seniyo  bimbisāro  tāni  asītiṃ  gāmikasahassāni
sannipātāpetvā   kenacideva   karaṇīyena   soṇassa  koḷivisassa  santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
     {1.1}   Athakho  soṇassa  koḷivisassa  mātāpitaro  soṇaṃ  koḷivisaṃ
etadavocuṃ  rājā  te  tāta  soṇa  pāde  dakkhitukāmo  mā  kho  tvaṃ
tāta  soṇa  yena  rājā  tena  pāde  abhippasāreyyāsi  rañño purato
pallaṅkena   nisīda  nisinnassa  te  rājā  pāde  dakkhissatīti  .  athakho
soṇaṃ  koḷivisaṃ  sivikāya  ānesuṃ  .  athakho  soṇo koḷiviso yena rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  abhivādetvā  rañño  purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.

--------------------------------------------------------------------------------------------- page2.

Addasā 1- kho rājā māgadho seniyo bimbisāro soṇassa koḷivisassa pādatalesu lomāni jātāni . [2]- athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni diṭṭhadhammike atthe anusāsitvā uyyojesi tumhe khvattha bhaṇe mayā diṭṭhadhammike atthe anusāsitā gacchatha bhagavantaṃ 3- payirūpāsatha so no bhagavā samparāyike atthe anusāsissatīti . athakho tāni asīti gāmikasahassāni yena gijjhakūṭo pabbato tenupasaṅkamiṃsu. {1.2} Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti . athakho tāni asīti gāmikasahassāni yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ etadavocuṃ imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 4- bhagavantaṃ dassanāya sādhu mayaṃ bhante labheyyāma bhagavantaṃ dassanāyāti . tenahi tumhe āyasmanto muhuttaṃ idheva tāva hotha yāvāhaṃ bhagavantaṃ paṭivedemīti. Athakho āyasmā sāgato tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaṃ etadavoca imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 5- bhagavantaṃ dassanāya yassadāni bhante bhagavā kālaṃ maññatīti . tenahi tvaṃ sāgata vihārappacchāyāyaṃ āsanaṃ paññāpehīti . evaṃ bhanteti kho āyasmā @Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ. @4-5 Ma. idhūpasaṅkamantāni.

--------------------------------------------------------------------------------------------- page3.

Sāgato bhagavato paṭissuṇitvā pīṭhaṃ gahetvā bhagavato purato nimmujjitvā tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya ummujjitvā vihārappacchāyāyaṃ āsanaṃ paññāpesi . Athakho bhagavā vihārā nikkhamitvā vihārappacchāyāyaṃ paññatte āsane nisīdi . athakho tāni asīti gāmikasahassāni yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . athakho tāni asīti gāmikasahassāni āyasmantaṃyeva sāgataṃ samannāharanti no tathā bhagavantaṃ. {1.3} Athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ sāgataṃ āmantesi tenahi tvaṃ sāgata bhiyyoso mattāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassehīti . evaṃ bhanteti kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti padhūpāyatipi 1- pajjalatipi antaradhāyatipi . Athakho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti . athakho tāni asīti gāmikasahassāni acchariyaṃ vata bho abbhutaṃ vata bho sāvako hi 2- nāma evaṃmahiddhiko bhavissati evaṃmahānubhāvo aho nūna satthāti bhagavantaṃyeva samannāharanti @Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.

--------------------------------------------------------------------------------------------- page4.

No tathā āyasmantaṃ sāgataṃ . athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. {1.4} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ asītiyā gāmikasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṅgateti.


             The Pali Tipitaka in Roman Character Volume 5 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=5&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=1              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]