ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [2]   Athakho   sonassa   kolivisassa  etadahosi  yatha  yatha  kho
Aham    bhagavata    dhammam    desitam   ajanami   nayidam   sukaram   agaram
ajjhavasata    ekantaparipunnam    ekantaparisuddham   sankhalikhitam   brahmacariyam
caritum    yannunaham    kesamassum    oharetva    kasayani   vatthani
acchadetva   agarasma   anagariyam   pabbajeyyanti   .  athakho  tani
asiti    gamikasahassani    bhagavato   bhasitam   abhinanditva   anumoditva
utthayasana bhagavantam abhivadetva padakkhinam katva pakkamimsu.
     {2.1}    Athakho   sono   koliviso   acirapakkantesu   asitiya
gamikasahassesu    yena   bhagava   tenupasankami   upasankamitva   bhagavantam
abhivadetva   ekamantam   nisidi   .   ekamantam   nisinno  kho  sono
koliviso   bhagavantam   etadavoca   yatha   yathaham  bhante  bhagavata  dhammam
desitam   ajanami   nayidam   sukaram   agaram  ajjhavasata  ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam    caritum    icchamaham   bhante
kesamassum   oharetva   kasayani  vatthani  acchadetva  agarasma
anagariyam    pabbajitum   pabbajetu   mam   bhante   bhagavati   .   alattha
kho   sono  koliviso  bhagavato  santike  pabbajjam  alattha  upasampadam .
Acirupasampanno   ca   panayasma   sono   sitavane   viharati   .  tassa
accaraddhaviriyassa   cankamato   pada   bhijjimsu   .   cankamo  lohitena
phuttho   1-   hoti   seyyathapi   gavaghatanam   .   athakho  ayasmato
sonassa   rahogatassa   patisallinassa   evam  cetaso  parivitakko  udapadi
@Footnote: 1 Ma. Yu. phuto.
Ye   kho   keci   bhagavato   savaka  araddhaviriya  viharanti  ahantesam
annataro   atha   ca   pana   me  nanupadaya  asavehi  cittam  vimuccati
samvijjanti  kho  pana  me  kule  bhoga  sakka  bhoge  ca bhunjitum punnani
ca   katum   yannunaham   hinayavattitva   bhoge  ca  bhunjeyyam  punnani
ca kareyyanti.
     {2.2} Athakho bhagava ayasmato sonassa cetasa cetoparivitakkamannaya
seyyathapi   nama   balava   puriso   samminjitam   va  baham  pasareyya
pasaritam    va    baham   samminjeyya   evameva   gijjhakute   pabbate
antarahito   sitavane   paturahosi  .  athakho  bhagava  sambahulehi  bhikkhuhi
saddhim   senasanacarikam   ahindanto   yenayasmato   sonassa   cankamo
tenupasankami   .  addasa  1-  kho  bhagava  ayasmato  sonassa  cankamam
lohitena   phuttham  2-  disvana  bhikkhu  amantesi  kassa  nvayam  bhikkhave
cankamo   lohitena   phuttho   seyyathapi   gavaghatananti  .  ayasmato
bhante   sonassa   accaraddhaviriyassa   cankamato  pada  bhijjimsu  tassayam
cankamo lohitena phuttho seyyathapi gavaghatananti.
     {2.3}  Athakho  bhagava  yenayasmato  sonassa viharo tenupasankami
upasankamitva    pannatte    asane    nisidi    .   ayasmapi   kho
sono    bhagavantam    abhivadetva    ekamantam   nisidi   .   ekamantam
nisinnam   kho   ayasmantam   sonam   bhagava   etadavoca  nanu  te  sona
rahogatassa    patisallinassa    evam    cetaso    parivitakko    udapadi
ye    kho    keci    bhagavato    savaka    araddhaviriya    viharanti
@Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phutam. sabbattha idisameva.
Ahantesam    annataro   atha   ca   pana   me   nanupadaya   asavehi
cittam   vimuccati   samvijjanti   kho   pana   me   kule   bhoga   sakka
bhoge   ca   bhunjitum   punnani   ca   katum   yannunaham  hinayavattitva
bhoge   ca   bhunjeyyam   punnani  ca  kareyyanti  .  evam  bhanteti .
Tam   kim   mannasi   sona   kusalo   tvam   pubbe   agarikabhuto  vinaya
tantissareti   .   evam   bhanteti   .   tam   kim   mannasi  sona  yada
te   vinaya   tantiyo  accayika  1-  honti  apinu  te  vina  tasmim
samaye   saravati  va  hoti  kammanna  vati  .  no  hetam  bhanteti .
Tam    kim    mannasi   sona   yada   te   vinaya   tantiyo   atisithila
honti   apinu   te   vina  tasmim  samaye  saravati  va  hoti  kammanna
vati   .   no   hetam   bhanteti  .  tam  kim  mannasi  sona  yada  te
vinaya    tantiyo    neva    accayika    honti   natisithila   same
gune   patitthita   apinu   te   vina  tasmim  samaye  saravati  va  hoti
kammanna vati. Evam bhanteti.
     {2.4}  Evameva  kho  sona  accaraddhaviriyam  uddhaccaya  samvattati
atilinaviriyam    kosajjaya   samvattati   tasmatiha   tvam   sona   viriyasamatam
adhitthahi    2-   indriyananca   samatam   pativijjha   tattha   ca   nimittam
ganhahiti. Evam bhanteti kho ayasma sono bhagavato paccassosi.
     {2.5}     Athakho     bhagava     ayasmantam    sonam    imina
ovadena       ovaditva       seyyathapi       nama      balava
@Footnote: 1 Ma. Yu. accayata. 2 Ma. Yu. adhitthaha.
Puriso    samminjitam    va   baham   pasareyya   pasaritam   va   baham
samminjeyya    evameva    sitavane    ayasmato    sonassa    pamukhe
antarahito   gijjhakute   pabbate   paturahosi   .   athakho   ayasma
sono    aparena    samayena    viriyasamatam    adhitthasi   indriyananca
samatam pativijjhi tattha ca nimittam aggahesi.
     {2.6}  Athakho  ayasma sono eko vupakattho appamatto atapi
pahitatto   viharanto   nacirasseva   yassatthaya  kulaputta  1-  sammadeva
agarasma   anagariyam   pabbajanti   2-   tadanuttaram  brahmacariyapariyosanam
ditthe   va   dhamme  sayam  abhinna  sacchikatva  upasampajja  vihasi  khina
jati  vusitam  brahmacariyam  katam  karaniyam naparam itthattayati abbhannasi 3-.
Annataro ca panayasma sono arahatam ahosi.



             The Pali Tipitaka in Roman Character Volume 5 page 4-8. https://84000.org/tipitaka/read/roman_item.php?book=5&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=2&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=2              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]