ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [20]  Tena  kho  pana  samayena  ayasma  mahakaccano  avantisu
viharati   kuraraghare   papate  2-  pabbate  .  tena  kho  pana  samayena
sono      upasako      kutikanno     ayasmato     mahakaccanassa
upatthako   hoti   .  athakho  sono  upasako  kutikanno  yenayasma
mahakaccano    tenupasankami    upasankamitva   ayasmantam   mahakaccanam
abhivadetva   ekamantam   nisidi   .   ekamantam   nisinno  kho  sono
upasako    kutikanno    ayasmantam    mahakaccanam   etadavoca   yatha
yathaham   bhante   ayyena   mahakaccanena   dhammam   desitam   ajanami
nayidam    sukaram    agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham
sankhalikhitam   brahmacariyam   caritum  icchamaham  bhante  kesamassum  oharetva
kasayani    vatthani   acchadetva   agarasma   anagariyam   pabbajitum
pabbajetu mam bhante ayyo mahakaccanoti.
     {20.1}    Evam    vutte    ayasma    mahakaccano   sonam
upasakam    kutikannam   etadavoca   3-   dukkaram   kho   sona   yavajivam
ekaseyyam     ekabhattam    brahmacariyam    caritum    4-    ingha    tvam
@Footnote: 1 Yu. upahanena vina .  2 Ma. kururaghare papathake .  3 Ma. Yu. evam vutte ...
@etadavocati ime patha na disasanti .   4 Ma. Yu. ayam patho natthi.

--------------------------------------------------------------------------------------------- page30.

Sona tattheva agarikabhuto buddhanam sasanam anuyunja kalayuttam ekaseyyam ekabhattam brahmacariyanti. {20.2} Athakho sonassa upasakassa kutikannassa yo ahosi pabbajjabhisankharo so patippassambhi . dutiyampi kho sono upasako kutikanno .pe. tatiyampi kho sono upasako kutikanno yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . Ekamantam nisinno kho sono upasako kutikanno ayasmantam mahakaccanam etadavoca yatha yathaham bhante ayyena mahakaccanena dhammam desitam ajanami nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum icchamaham bhante kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitum pabbajetu mam bhante ayyo mahakaccanoti. {20.3} Athakho ayasma mahakaccano sonam upasakam kutikannam pabbajesi . tena kho pana samayena avantidakkhinapatho appabhikkhuko hoti . athakho ayasma mahakaccano tinnam vassanam accayena kicchena kasirena tato tato dasavaggam bhikkhusangham sannipatapetva ayasmantam sonam upasampadesi . Athakho ayasmato sonassa vassam vutthassa rahogatassa patisallinassa evam cetaso parivitakko udapadi sutoyeva kho me so bhagava ediso ca ediso cati na ca maya

--------------------------------------------------------------------------------------------- page31.

Sammukha dittho gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddham sace mam upajjhayo anujaneyyati. {20.4} Athakho ayasma sono sayanhasamayam patisallana vutthito yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . Ekamantam nisinno kho ayasma sono ayasmantam mahakaccanam etadavoca idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi sutoyeva kho me so bhagava ediso ca ediso cati na ca maya sammukha dittho gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddham sace mam upajjhayo anujaneyyati gaccheyyaham bhante tam bhagavantam dassanaya arahantam sammasambuddham sace mam upajjhayo anujanatiti. {20.5} Sadhu sadhu sona gaccha tvam sona tam bhagavantam dassanaya arahantam sammasambuddham dakkhissasi tvam sona tam bhagavantam pasadikam pasadaniyam santindriyam santamanasam uttamadamathasamathamanuppattam dantam guttam yatindriyam nagam tenahi tvam sona mama vacanena bhagavato pade sirasa vanda upajjhayo me bhante ayasma mahakaccano bhagavato pade sirasa vandatiti evanca vadehi avantidakkhinapatho bhante appabhikkhuko tinnam me vassanam accayena kicchena kasirena tato tato dasavaggam bhikkhusangham sannipatapetva upasampadam alattham appevanama bhagava

--------------------------------------------------------------------------------------------- page32.

Avantidakkhinapathe appatarena ganena upasampadam anujaneyya avantidakkhinapathe bhante kanhuttara bhumi khara gokantakahata appevanama bhagava avantidakkhinapathe gananganupahanam anujaneyya avantidakkhinapathe bhante nahanagaruka manussa udakasuddhika appevanama bhagava avantidakkhinapathe dhuvanahanam anujaneyya avantidakkhinapathe bhante cammani attharanani elakacammam ajacammam migacammam seyyathapi bhante majjhimesu janapadesu eragu moragu majjaru jantu evameva kho bhante avantidakkhinapathe cammani attharanani elakacammam ajacammam migacammam appevanama bhagava avantidakkhinapathe cammani attharanani anujaneyya elakacammam ajacammam migacammam etarahi bhante manussa nissimagatanam bhikkhunam civaram denti imam civaram itthannamassa demati te agantva arocenti itthannamehi te avuso manussehi civaram dinnanti te kukkuccayanta na sadiyanti ma no nissaggiyam ahositi appevanama bhagava civare pariyayam acikkheyyati. {20.6} Evam bhanteti kho ayasma sono ayasamto mahakaccanassa patissunitva utthayasana ayasmantam mahakaccanam abhivadetva padakkhinam katva senasanam samsametva pattacivaramadaya yena savatthi tena pakkami anupubbena yena savatthi jetavanam anathapindikassa aramo yena bhagava tenupasankami upasankamitva bhagavantam

--------------------------------------------------------------------------------------------- page33.

Abhivadetva ekamantam nisidi . athakho bhagava ayasmantam anandam amantesi imassa ananda agantukassa bhikkhuno senasanam pannapehiti . athakho ayasma anando yassa kho mam bhagava anapeti imassa ananda agantukassa bhikkhuno senasanam pannapehiti icchati bhagava tena bhikkhuna saddhim ekavihare vatthum icchati bhagava ayasmata sonena saddhim ekavihare vatthunti yasmim vihare bhagava viharati tasmim vihare ayasmato sonassa senasanam pannapesi. [21] Athakho bhagava bahudeva rattim ajjhokase vitinametva viharam pavisi . ayasmapi kho sono bahudeva rattim ajjhokase vitinametva viharam pavisi . athakho bhagava rattiya paccusasamayam paccutthaya ayasmantam sonam ajjhesi patibhatu tam bhikkhu dhammo bhasitunti . evam bhanteti kho ayasma sono bhagavato patissunitva sabbaneva atthakavaggikani sarena abhasi . athakho bhagava ayasmato sonassa sarabhannapariyosane abbhanumodi sadhu sadhu bhikkhu suggahitani kho te bhikkhu atthakavaggikani sumanasikatani supadharitani kalyaniyasi vacaya samannagato vissatthaya anelagalaya atthassa vinnapaniya kativassosi tvam bhikkhuti . ekavasso aham bhagavati. Kissa pana tvam bhikkhu evamciram akasiti . ciram dittho me bhante kamesu adinavo apica

--------------------------------------------------------------------------------------------- page34.

Sambadha gharavasa bahukicca bahukaraniyati . athakho bhagava etamattham viditva tayam velayam imam udanam udanesi disva adinavam loke natva dhammam nirupadhim ariyo na ramati pape pape na ramati suciti 1-. [22] Athakho ayasma sono patisammodati kho mam bhagava ayam khvassa kalo yam me upajjhayo paridassiti utthayasana ekamsam uttarasangam karitva bhagavato padesu sirasa nipatitva bhagavantam etadavoca upajjhayo me bhante ayasma mahakaccano bhagavato padesu sirasa vandati evanca vadeti avantidakkhinapatho bhante appabhikkhuko tinnam me vassanam accayena kicchena kasirena tato tato dasavaggam bhikkhusangham sannipatapetva upasampadam alattham appevanama bhagava avantidakkhinapathe appatarena ganena upasampadam anujaneyya avantidakkhinapathe bhante kanhuttara bhumi khara gokantakahata appevanama bhagava avantidakkhinapathe gananganupahanam anujaneyya avantidakkhinapathe bhante nahanagaruka manussa udakasuddhika appevanama bhagava avantidakkhinapathe dhuvanahanam anujaneyya avantidakkhinapathe bhante cammani attharanani elakacammam ajacammam migacammam seyyathapi bhante majjhimesu janapadesu eragu moragu majjaru @Footnote: 1 Yu. sasane ramati suciti.

--------------------------------------------------------------------------------------------- page35.

Jantu evameva kho bhante avantidakkhinapathe cammani attharanani elakacammam ajacammam migacammam appevanama bhagava avantidakkhinapathe cammani attharanani anujaneyya elakacammam ajacammam migacammam etarahi bhante manussa nissimagatanam bhikkhunam civaram denti imam civaram itthannamassa demati te agantva arocenti itthannamehi te avuso manussehi civaram dinnanti te kukkuccayanta na sadiyanti ma no nissaggiyam ahositi appevanama bhagava civare pariyayam acikkheyyati. [23] Athakho bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi avantidakkhinapatho bhikkhave appabhikkhuko anujanami bhikkhave sabbapaccantimesu janapadesu vinayadharapancamena ganena upasampadam. {23.1} Tatrime paccantima janapada puratthimaya disaya kajangalam 1- nama nigamo tassa parena mahasala tato para paccantima janapada orato majjhe . puratthimadakkhinaya disaya sallavati nama nadi tato para paccantima janapada orato majjhe . dakkhinaya disaya setakannikam nama nigamo tato para paccantima janapada orato majjhe . pacchimaya disaya thunam nama brahmanagamo tato para paccantima janapada orato majjhe . uttaraya disaya usiraddhajo nama pabbato tato para paccantima janapada orato @Footnote: 1 Ma. gajangalam.

--------------------------------------------------------------------------------------------- page36.

Majjhe . anujanami bhikkhave evarupesu paccantimesu janapadesu vinayadharapancamena ganena upasampadam . avantidakkhinapathe bhikkhave kanhuttara bhumi khara gokantakahata anujanami bhikkhave sabbapaccantimesu janapadesu gananganupahanam . avantidakkhinapathe bhikkhave nahanagaruka manussa udakasuddhika anujanami bhikkhave sabbapaccantimesu janapadesu dhuvanahanam . avantidakkhinapathe bhikkhave cammani attharanani elakacammam ajacammam migacammam seyyathapi bhikkhave majjhimesu janapadesu eragu moragu majjaru jantu 1- evameva kho bhikkhave avantidakkhinapathe cammani attharanani elakacammam ajacammam migacammam anujanami bhikkhave sabbapaccantimesu janapadesu cammani attharanani elakacammam ajacammam migacammam . idha pana bhikkhave manussa nissimagatanam bhikkhunam civaram denti imam civaram itthannamassa demati anujanami bhikkhave saditum na tava tam gananupagam yava na hattham gacchatiti. Cammakkhandhakam pancamam. Imamhi khandhake vatthu tesatthi. --------- Tassuddanam.


             The Pali Tipitaka in Roman Character Volume 5 page 29-36. https://84000.org/tipitaka/read/roman_item.php?book=5&item=20&items=4&pagebreak=1&modeTY=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=20&items=4&pagebreak=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=20&items=4&pagebreak=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=20&items=4&pagebreak=1&modeTY=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=20              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]