ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [26]  Tena  kho  pana  samayena  bhikkhū tāni pañca bhesajjāni kāle
paṭiggahetvā   kāle   paribhuñjanti   .  tesaṃ  yānipi  tāni  pākatikāni
lūkhāni  bhojanāni  tānipi  nacchādenti  pageva  senesikāni  1-  .  te
tena  ceva  sāradikena  ābādhena  phuṭṭhā  iminā ca bhattācchādakena 2-
tadubhayena    bhiyyoso    mattāya    kisā    honti   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā        dhamanisanthatagattā        .        addasā
kho   bhagavā   te   bhikkhū   bhiyyoso   mattāya  kise  lūkhe  dubbaṇṇe
uppaṇḍuppaṇḍukajāte      dhamanisanthatagatte      disvāna      āyasmantaṃ
ānandaṃ   āmantesi   kinnu   kho   ānanda   etarahi  bhikkhū  bhiyyoso
mattāya      kisā      lūkhā      dubbaṇṇā      uppaṇḍuppaṇḍukajātā
dhamanisanthatagattāti   .   etarahi   bhante  bhikkhū  tāni  pañca  bhesajjāni
kāle    paṭiggahetvā    kāle    paribhuñjanti   tesaṃ   yānipi   tāni
pākatikāni     lūkhāni     bhojanāni    tānipi    nacchādenti    pageva
senesikāni   te   tena   ceva  sāradikena  ābādhena  phuṭṭhā  iminā
ca    bhattācchādakena    tadubhayena   bhiyyoso   mattāya   kisā   lūkhā
dubbaṇṇā        uppaṇḍuppaṇḍukajātā       dhamanisanthatagattāti      .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi   bhikkhave   tāni   pañca   bhesajjāni
paṭiggahetvā kālepi vikālepi paribhuñjitunti.
@Footnote: 1 Po. sineha-kāni. Ma. senesitāni. 2 Po. bhattacchādakena. Ma. Yu.
@bhattācchandakena.



             The Pali Tipitaka in Roman Character Volume 5 page 40. https://84000.org/tipitaka/read/roman_item.php?book=5&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=26&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=26              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]