ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [3]   Athakho   āyasmato  soṇassa  arahattaṃ  pattassa  etadahosi
yannūnāhaṃ    bhagavato    santike    aññaṃ   byākareyyanti   .   athakho
āyasmā   soṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
soṇo   bhagavantaṃ   etadavoca   yo  so  bhante  bhikkhu  arahaṃ  khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaṃyojano    sammadaññāvimutto   so   chaṭṭhānāni   adhimutto   hoti
nekkhammādhimutto    hoti   pavivekādhimutto   hoti   abyāpajjhādhimutto
hoti        upādānakkhayādhimutto       hoti       taṇhakkhayādhimutto
@Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.

--------------------------------------------------------------------------------------------- page9.

Hoti asammohādhimutto hoti {3.1} siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimuttoti na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā nekkhammādhimutto hoti khayā dosassa vītadosattā nekkhammādhimutto hoti khayā mohassa vītamohattā nekkhammādhimutto hoti {3.2} siyā kho pana bhante idhekaccassa āyasmato evamassa lābhasakkārasilokaṃ nūna ayamāyasmā nikāmayamāno pavivekādhimuttoti 1- na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā pavivekādhimutto hoti khayā dosassa vītadosattā pavivekādhimutto hoti khayā mohassa vītamohattā pavivekādhimutto hoti {3.3} siyā kho pana bhante idhekaccassa āyasmato evamassa sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimuttoti 2- na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā abyāpajjhādhimutto hoti khayā dosassa vītadosattā abyāpajjhādhimutto hoti khayā mohassa vītamohattā @Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.

--------------------------------------------------------------------------------------------- page10.

Abyāpajjhādhimutto hoti khayā rāgassa vītarāgattā upādānakkhayādhimutto hoti khayā dosassa vītadosattā upādānakkhayādhimutto hoti khayā mohassa vītamohattā upādānakkhayādhimutto hoti khayā rāgassa vītarāgattā taṇhakkhayādhimutto hoti khayā dosassa vītadosattā taṇhakkhayādhimutto hoti khayā mohassa vītamohattā taṇhakkhayādhimutto hoti khayā rāgassa vītarāgattā asammohādhimutto hoti khayā dosassa vītadosattā asammohādhimutto hoti khayā mohassa vītamohattā asammohādhimutto hoti {3.4} evaṃ sammāvimuttacittacittassa bhante bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ 1- vayañcassānupassati bhusā cepi sotaviññeyyā saddā ... ghāna- viññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya pacchimāya cepi disāya āgaccheyya @Footnote: 1 Sī. Yu. ānejjappattaṃ.

--------------------------------------------------------------------------------------------- page11.

Bhusā vātavuṭṭhi .pe. uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi .pe. dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya evameva kho bhante evaṃ sammāvimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati bhusā cepi sotaviññeyyā saddā ... Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti.


             The Pali Tipitaka in Roman Character Volume 5 page 8-11. https://84000.org/tipitaka/read/roman_item.php?book=5&item=3&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=3&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=3&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=3&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=3              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]