ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [42]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  gaṇḍābādho
hoti  .  bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave satthakammanti.
Kasāvodakena   attho   hoti  .  anujānāmi  bhikkhave  kasāvodakanti .
Tilakakkena   attho   hoti   .   anujānāmi   bhikkhave   tilakakkanti .
Kabaḷikāya    attho   hoti   .   anujānāmi   bhikkhave   kabaḷikanti  .
Vaṇabandhanacolena   attho   hoti   .   anujānāmi   bhikkhave  vaṇabandhana-
colanti  2-  .  vaṇo  kaṇḍavati  .  anujānāmi  bhikkhave  sāsapakuḍḍena
dhovitunti   3-   .   vaṇo   kilijjittha   .   anujānāmi  bhikkhave  dhūmaṃ
kātunti     .     vaḍḍhamaṃsaṃ    vuṭṭhāti    .    anujānāmi    bhikkhave
loṇasakkharikāya    chinditunti    .   vaṇo   na   rūhati   .   anujānāmi
bhikkhave  vaṇatelanti  .  telaṃ  galati  .  bhagavato  etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. goṇavisāṇena gāhetunti. Ma. gāhetunti. 2 Po. vaṇabandhanacoḷakanti.
@3 Ma. Yu. sāsapakuttena phositunti.
Anujānāmi bhikkhave vikāsikaṃ sabbaṃ vaṇapaṭikammanti.
     [43]  Tena  kho  pana samayena aññataro bhikkhu ahinā daṭṭho hoti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave cattāri mahāvikaṭāni
dātuṃ  gūthaṃ  muttaṃ chārikaṃ mattikanti. Athakho bhikkhūnaṃ etadahosi appaṭiggahitāni
nu  kho  udāhu  paṭiggahetabbānīti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  sati  kappiyakārake  paṭiggahāpetuṃ  asati kappiyakārake
sāmaṃ   gahetvā   paribhuñjitunti  .  tena  kho  pana  samayena  aññatarena
bhikkhunā  visaṃ  pītaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi
bhikkhave   gūthaṃ   pāyetunti  .  athakho  bhikkhūnaṃ  etadahosi  appaṭiggahito
nu   kho  udāhu  paṭiggahetabboti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  yaṃ  karonto  paṭiggaṇhāti  sveva  paṭiggaho  kato
na puna paṭiggahetabboti.
     [44]  Tena  kho  pana  samayena aññatarassa bhikkhuno gharadinnakābādho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
sītāloḷiṃ    pāyetunti    .   tena   kho   pana   samayena   aññataro
bhikkhu   duṭṭhagahaṇiko   1-   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  āmisakhāraṃ  pāyetunti  .  tena  kho  pana  samayena
aññatarassa   bhikkhuno   paṇḍurogābādho   hoti   .   bhagavato  etamatthaṃ
@Footnote: 1 Sī. duṭṭhugahaṇiko.
Ārocesuṃ  .  anujānāmi  bhikkhave  muttaharīṭakaṃ  pāyetunti  .  tena kho
pana   samayena   aññatarassa   bhikkhuno  chavidosābādho  hoti  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gandhālepaṃ kātunti.
     {44.1}  Tena  kho  pana  samayena  aññataro  bhikkhu  abhisannakāyo
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
virecanaṃ    pātunti    .   acchakañjiyā   attho   hoti   .   bhagavato
etamatthaṃ    ārocesuṃ   .   anujānāmi   bhikkhave   acchakañjikanti  .
Akaṭayūsena   attho   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   akaṭayūsanti   .   kaṭākaṭena   attho   hoti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  kaṭākaṭanti .
Paṭicchādanīyena   attho   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave paṭicchādanīyanti.



             The Pali Tipitaka in Roman Character Volume 5 page 50-52. https://84000.org/tipitaka/read/roman_item.php?book=5&item=42&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=42&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=42&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=42&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=42              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]