![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[70] Athakho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti yassadāni tumhe 1- kālaṃ maññathāti . evaṃ bhanteti kho pāṭaligāmikā upāsakā bhagavato paṭissuṇitvā 2- uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . athakho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi. @Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā. [71] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {71.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi ke nu kho te ānanda pāṭaligāme nagaraṃ māpentīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . Seyyathāpi nāma 1- ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya idhāhaṃ ānanda rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ @Footnote: 1 Ma. Yu. nāmasaddo natthi. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yāvatā ānanda ariyānaṃ āyatanaṃ yāvatā vaṇijjapatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedāti. [72] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu no bhavaṃ gotamo ajjatanāya 1- bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāsesi bhagavā tuṇhībhāvena . athakho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā 2- pakkamiṃsu. {72.1} Athakho sunīdhavassakārā magadhamahāmattā [3]- paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunīdhavassakārānaṃ magadhamahāmattānaṃ parivesanā 4- tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ @Footnote: 1 Po. ajjasvātanāya. Ma. svātanāya. 2 Ma. Yu. uṭṭhāyāsanāti pāṭhā na dissanti. @3 Po. sake nivesane. 4 Po. nivesanāni. Ma. parivesanaṃ. Bhikkhusaṅghena . athakho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi [73] Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo sīlavantettha bhojetvā saññate brahmacārino 1- yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise. Tā pūjitā pūjayanti mānitā mānayanti naṃ tato naṃ anukampanti mātā puttaṃva orasaṃ. Devatānukampito poso sadā bhadrāni passatīti.The Pali Tipitaka in Roman Character Volume 5 page 89-92. https://84000.org/tipitaka/read/roman_item.php?book=5&item=70&items=4 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=70&items=4&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=70&items=4 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=70&items=4 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=70 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]