ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [74]   Athakho   bhagavā   sunīdhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubaddhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ   nāma  bhavissati  yena  titthena  gaṅgaṃ  nadiṃ  uttarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā   .   manussā   aññe   nāvaṃ
@Footnote: 1 Ma. Yu. brahmacāriye.
Pariyesanti    aññe    uḷumpaṃ    pariyesanti   aññe   kullaṃ   bandhanti
orā   pāraṃ   gantukāmā   .   addasā   kho   bhagavā  te  manusse
aññe    nāvaṃ    pariyesante   aññe   uḷumpaṃ   pariyesante   aññe
kullaṃ    bandhante    orā   pāraṃ   gantukāme   disvāna   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ   sammiñjeyya   evameva   bhagavā  gaṅgāya  nadiyā  orime  tīre
antarahito   pārime   tīre   paccuṭṭhāsi  saddhiṃ  bhikkhusaṅghena  .  athakho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
             ye taranti aṇṇavaṃ saraṃ
             setuṃ katvāna visajja pallalāni
             kullaṃ hi jano pabandhati
             tiṇṇā medhāvino janāti.



             The Pali Tipitaka in Roman Character Volume 5 page 92-93. https://84000.org/tipitaka/read/roman_item.php?book=5&item=74&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=74&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=74&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=74&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=74              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]