ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [383]  Tena  kho  pana  samayena  āyasmā  udāyi  ekaṃ āpattiṃ
āpanno   hoti   sañcetanikaṃ   sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   .   so
bhikkhūnaṃ   ārocesi   ahaṃ   āvuso  ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   kathaṃ   nu   kho  mayā  paṭipajjitabbanti .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ detu.
     [384]  Evañca  pana  bhikkhave  dātabbo. Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   sohaṃ  bhante  saṅghaṃ  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
@Footnote: 1 Ma. Yu. abbhito.
     [385] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {385.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ   yācati   .   yadi  saṅghassa  pattakallaṃ  saṅgho  udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ dadeyya. Esā ñatti.
     {385.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
ekāhapaṭicchannāya    ekāhaparivāsaṃ    yācati   .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
ekāhapaṭicchannāya    ekāhaparivāsaṃ   deti   .   yassāyasmato   khamati
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya    ekāhaparivāsassa    dānaṃ   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {385.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yācati  .  saṅgho  udāyissa  bhikkhuno ekissā āpattiyā
Sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
deti   .  yassāyasmato  khamati  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    ekāhapaṭicchannāya    ekāhaparivāsassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {385.4}  Dinno  saṅghena  udāyissa  bhikkhuno ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    ekāhapaṭicchannāya    ekāhaparivāso
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [386]   So   parivutthaparivāso  bhikkhūnaṃ  ārocesi  ahaṃ  āvuso
ekaṃ    āpattiṃ    āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ
sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
ekāhapaṭicchannāya   ekāhaparivāsaṃ   yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ   adāsi   sohaṃ   parivutthaparivāso   kathaṃ   nu  kho  mayā
paṭipajjitabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi
bhikkhave   saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu.
     [387]  Evañca  pana  bhikkhave  dātabbaṃ . Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
Sukkavisaṭṭhiṃ    ekāhapaṭicchannaṃ    sohaṃ    saṅghaṃ   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
yāciṃ   .   tassa   me   saṅgho   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   ekāhaparivāsaṃ   adāsi   .   sohaṃ
bhante   1-  parivutthaparivāso  saṅghaṃ  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   yācāmīti  .
Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ.
     [388] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {388.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
adāsi  .  so  parivutthaparivāso  saṅghaṃ  ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā    ekāhapaṭicchannāya    chārattaṃ    mānattaṃ   yācati  .
Yadi  saṅghassa  pattakallaṃ  saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    ekāhapaṭicchannāya   chārattaṃ   mānattaṃ
dadeyya. Esā ñatti.
     {388.2} Suṇātu  me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya
@Footnote: 1 Yu. bhanteti natthi.
Sukkavisaṭṭhiyā   ekāhaparicchannāya   ekāhaparivāsaṃ   yāci   .   saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya   ekāhaparivāsaṃ   adāsi   .   so  parivutthaparivāso
saṅghaṃ  ekissā  āpattiyā  sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
chārattaṃ     mānattaṃ    yācati    .    saṅgho    udāyissa    bhikkhuno
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  ekāhapaṭicchannāya
chārattaṃ   mānattaṃ   deti   .   yassāyasmato  khamati  udāyissa  bhikkhuno
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  ekāhapaṭicchannāya
chārattaṃ    mānattassa    dānaṃ   so   tuṇhassa   yassa   nakkhamati   so
bhāseyya.
     {388.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me   bhante  saṅgho  ayaṃ  udāyi  bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
adāsi  .  so  parivutthaparivāso  saṅghaṃ  ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   chārattaṃ  mānattaṃ  yācati  .  saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   deti   .  yassāyasmato  khamati
udāyissa           bhikkhuno          ekissā          āpattiyā
Sañcetanikāya   sukkavisaṭṭhiyā   ekāhapaṭicchannāya   chārattaṃ   mānattassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {388.4}  Dinnaṃ  saṅghena  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    ekāhapaṭicchannāya   chārattaṃ   mānattaṃ
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [389]   So   ciṇṇamānatto   bhikkhūnaṃ   ārocesi  ahaṃ  āvuso
ekaṃ    āpattiṃ    āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ
sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
ekāhapaṭicchannāya   ekāhaparivāsaṃ   yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  adāsi  sohaṃ  parivutthaparivāso  saṅghaṃ  ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    ekāhapaṭicchannāya   chārattaṃ   mānattaṃ
yāciṃ    tassa    me    saṅgho   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā    ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi   sohaṃ
ciṇṇamānatto    kathaṃ    nu    kho    mayā   paṭipajjitabbanti   .   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave  saṅgho
udāyiṃ bhikkhuṃ abbhetu.
     [390]  Evañca  pana bhikkhave abbhetabbo. Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
Evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ    ekāhapaṭicchannaṃ    sohaṃ    saṅghaṃ   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
yāciṃ   .   tassa   me   saṅgho   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   ekāhaparivāsaṃ   adāsi   .   sohaṃ
parivutthaparivāso     saṅghaṃ     ekissā     āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā    ekāhapaṭicchannāya    chārattaṃ    mānattaṃ    yāciṃ  .
Tassa   me   saṅgho   ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi.
     {390.1} Sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi 1- .pe.
Dutiyampi  bhante  saṅghaṃ  abbhānaṃ  yācāmi  .  ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ   sañcetanikaṃ  sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  sohaṃ  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   ekāhaparivāsaṃ   adāsi   .   sohaṃ
parivutthaparivāso  saṅghaṃ  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   yāciṃ   .   tassa  me  saṅgho
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  ekāhapaṭicchannāya
chārattaṃ  mānattaṃ  adāsi  .  sohaṃ  ciṇṇamānatto  tatiyampi  bhante  saṅghaṃ
abbhānaṃ yācāmīti.
@Footnote: 1 Ma. Yu. yācāmīti.
     [391] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {391.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
adāsi  .  so  parivutthaparivāso  saṅghaṃ  ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā    ekāhapaṭicchannāya    chārattaṃ    mānattaṃ    yāci  .
Saṅgho    udāyissa    bhikkhuno    ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi  .  so
ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati   .   yadi   saṅghassa  pattakallaṃ
saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
     {391.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
ekāhapaṭicchannāya    ekāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
ekāhapaṭicchannāya   ekāhaparivāsaṃ   adāsi   .   so  parivutthaparivāso
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
Ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi   .  so  ciṇṇamānatto
saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ  abbheti. Yassāyasmato
khamati     udāyissa     bhikkhuno    abbhānaṃ    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {391.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  ekāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     ekāhapaṭicchannāya
ekāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhaparicchannāya    ekāhaparivāsaṃ
adāsi  .  so  parivutthaparivāso  saṅghaṃ  ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   ekāhapaṭicchannāya   chārattaṃ   mānattaṃ  yāci  .  saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi   .  so  ciṇṇamānatto
saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ  abbheti. Yassāyasmato
khamati   udāyissa   bhikkhuno   abbhānaṃ  so  tuṇhassa  yassa  nakkhamati  so
bhāseyya.
     {391.4}   Abbhīto   saṅghena   udāyi   bhikkhu   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [392]  Tena  kho  pana  samayena  āyasmā  udāyi bhikkhu 2- ekaṃ
āpattiṃ    āpanno    hoti    sañcetanikaṃ   sukkavisaṭṭhiṃ   dvīhapaṭicchannaṃ
@Footnote: 1 Ma. Yu. bhikkhūti natthi.
Tīhapaṭicchannaṃ    catūhapaṭicchannaṃ    pañcāhapaṭicchannaṃ    .    so    bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ        dvīhapaṭicchannaṃ       tīhapaṭicchannaṃ       catūhapaṭicchannaṃ
pañcāhapaṭicchannaṃ   kathaṃ   nu   kho   mayā  paṭipajjitabbanti  .  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .  tenahi  bhikkhave  saṅgho  udāyissa
bhikkhuno     ekisasā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ detu.
     [393]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    bhante    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ     yācāmīti    .    dutiyampi    yācitabbo    tatiyampi
yācitabbo.
     [394] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {394.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ    yācati    .    yadi    saṅghassa    pattakallaṃ   saṅgho
Udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ dadeyya. Esā ñatti.
     {394.2}  Suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ    yācati   .   saṅgho   udāyissa   bhikkhuno   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   deti   .   yassāyasmato   khamati   udāyissa   bhikkhuno
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {394.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yācati  .  saṅgho  udāyissa  bhikkhuno ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
deti   .  yassāyasmato  khamati  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    pañcāhaparivāsassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {394.4}          Dinno         saṅghena         udāyissa
Bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāso     khamati     saṅghassa    tasmā
tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 166-177. https://84000.org/tipitaka/read/roman_item.php?book=6&item=383&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=383&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=383&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=383&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=383              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]