ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [680]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page357.

Ubbāhikāya vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ saṅgho va imaṃ adhikaraṇaṃ vūpasametūti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vupasametuṃ . pañcahaṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya .pe. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-. Yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena ca yebhuyyasikāya ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā @Footnote: 1 Ma. Yu. gāhetabbā.

--------------------------------------------------------------------------------------------- page358.

Vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kā ca tattha yebhuyyasikāya . yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha yebhuyyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 6 page 356-358. https://84000.org/tipitaka/read/roman_item.php?book=6&item=680&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=680&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=680&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=680&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=680              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]