ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [680]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
Ubbāhikāya   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  taṃ  adhikaraṇaṃ  saṅghassa
niyyādetabbaṃ   na   mayaṃ   bhante   sakkoma   imaṃ  adhikaraṇaṃ  ubbāhikāya
vūpasametuṃ    saṅgho   va   imaṃ   adhikaraṇaṃ   vūpasametūti   .   anujānāmi
bhikkhave   evarūpaṃ   adhikaraṇaṃ   yebhuyyasikāya   vupasametuṃ  .  pañcahaṅgehi
samannāgato     bhikkhu    salākagāhāpako    sammannitabbo    yo    na
chandāgatiṃ    gaccheyya    na    dosāgatiṃ    gaccheyya    na   mohāgatiṃ
gaccheyya   na   bhayāgatiṃ   gaccheyya   gahitāgahitañca   jāneyya   .pe.
Sammato    saṅghena    itthannāmo    bhikkhu    salākagāhāpako    khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-.
Yathā  bahutarā  bhikkhū  dhammavādino  vadenti  tathā  taṃ adhikaraṇaṃ vūpasametabbaṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena   vūpasantaṃ  .
Sammukhāvinayena  ca  yebhuyyasikāya  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā     dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .
Kā    ca   tattha   saṅghasammukhatā   .   yāvatikā   bhikkhū   kammappattā
te   āgatā   honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā
na    paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā   .   kā   ca   tattha
dhammasammukhatā   vinayasammukhatā   .   yena  dhammena  yena  vinayena  yena
satthusāsanena    taṃ    adhikaraṇaṃ   vūpasammati   ayaṃ   tattha   dhammasammukhatā
@Footnote: 1 Ma. Yu. gāhetabbā.
Vinayasammukhatā   .   kā   ca  tattha  puggalasammukhatā  .  yo  ca  vivadati
yena   ca   vivadati   ubho   atthapaccatthikā   sammukhībhūtā   honti   ayaṃ
tattha   puggalasammukhatā   .   kā   ca   tattha   yebhuyyasikāya   .  yā
yebhuyyasikāya   kammassa   kiriyā   karaṇaṃ  upagamanaṃ  ajjhupagamanaṃ  adhivāsanā
appaṭikkosanā   ayaṃ   tattha   yebhuyyasikāya   .   evaṃ   vūpasantaṃ  ce
bhikkhave    adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ  .
Chandadāyako khīyati khīyanakaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 6 page 356-358. https://84000.org/tipitaka/read/roman_item.php?book=6&item=680&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=680&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=680&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=680&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=680              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]