ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [681]  Tena  kho  pana  samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ
adhikaraṇaṃ   hoti   .  athakho  te  bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   assosuṃ   kho   amukasmiṃ   kira   āvāse  sambahulā
therā  viharanti  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
paṇḍitā    viyattā    medhāvino    lajjino   kukkuccakā   sikkhākāmā
te    ce    therā   imaṃ   adhikaraṇaṃ   vūpasameyyuṃ   dhammena   vinayena
satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.1}  Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  therā  imaṃ
adhikaraṇaṃ    vūpasamentu    dhammena    vinayena    satthusāsanena   yathāyidaṃ
adhikaraṇaṃ   suvūpasantaṃ   assāti  .  athakho  te  therā  yathā  sāvatthiyā
saṅghena   adhikaraṇaṃ   vūpasamitaṃ   yathāsuvūpasantaṃ   1-   tathā   taṃ  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. tathāvūpasantanti.

--------------------------------------------------------------------------------------------- page359.

Vūpasamesuṃ . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti .pe. Dve therā viharanti .pe. eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.2} Athakho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi. {681.3} Athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā tiṇṇaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā dvinnaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page360.

Ārocesuṃ . nīhatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ 1-. Anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ . kathañca bhikkhave gūḷhako salākagāho hoti . tena salākagāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekeko 2- bhikkhu upasaṅkamitvā evamassa vacanīyo ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci dassehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave gūḷhako salākagāho hoti . Kathañca bhikkhave sakaṇṇajappako salākagāho hoti. {681.4} Tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci ārocehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti . kathañca bhikkhave vivaṭako salākagāho hoti . sace jānāti dhammavādī bahutarāti vissaṭṭheneva vivaṭena salākagāhena @Footnote: 1 Ma. Yu. suvūpasantanti . 2 Ma. Yu. ekameko.

--------------------------------------------------------------------------------------------- page361.

Gāhetabbā 1- evaṃ kho bhikkhave vivaṭako salākagāho hoti ime kho bhikkhave tayo salākagāhāti.


             The Pali Tipitaka in Roman Character Volume 6 page 358-361. https://84000.org/tipitaka/read/roman_item.php?book=6&item=681&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=681&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=681&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=681&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=681              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]