ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [197] Rukkhe thambhe ca kuḍḍe ca       aṭṭhāne 1- gandhasuttiyā
        viggayha mallako kacchu              jarā ca puthupāṇikā
        vallikāpica pāmaṅgo                kaṇṭhasuttaṃ 2- na dhāraye
        kaṭi ovaṭṭi kāyuraṃ                   hatthābharaṇamuddikā
        dīghe kocche phaṇe hatthe            sitthā udakatelake
        ādāsudapattavaṇā                 ālepo maddacuṇṇanā
        lañcenti aṅgarāgañca             mukharāgaṃ tadūbhayaṃ
        cakkhurogaṃ giraggañca                  āyataṃ sara bāhiraṃ
        ambapesisakalehi                     ahi chindi 3- ca candanaṃ
        uccāvacā pattamūlā                suvaṇṇā 4- bahalā valī
        citradussati 5- duggandho           uṇhe bhijjiṃsu miḍhiyā
        paribhaṇḍaṃ tiṇaṃ coḷaṃ                  māḷo 6- kuṇḍolikāya ca
        thavikā aṃsavaddhañca                   tathā bandhanasuttakā
        khīlaṃ mañce ca pīṭhe ca                  aṅge chatte paṇāmanā 7-
        tumbaghaṭichavasisaṃ                       calakāni paṭiggaho
        viphālidaṇḍasovaṇṇaṃ 8-           patte pesi ca nāḷikā
        kiṇṇā sattu 9- saritañca         madhusitthaṃ 10- sipāṭikaṃ
        vikaṇṇaṃ bandhi visamaṃ                  chamā jirappahoti 11- ca
@Footnote: 1 Yu. aṭṭāne. 2 Yu. kaṇṇasuttaṃ. 3 Ma. Yu. ahicchindi. 4 Ma. Yu. suvaṇṇo.
@5 Ma. citrādussati. Yu. citradussanti. 6 Ma. māḷaṃ. Yu. colaṃ mālaṃ.
@7 Yu. paṇāmitā. 8 Yu. vippāri.... 9 Ma. kaṇṇasattu.... Yu. kiṇṇasatthu
@sarikañca. 10 Yu. madhusittha.... 11 Yu. jirapatoti ca.

--------------------------------------------------------------------------------------------- page80.

Kaḷimbaṃ 1- moghasuttañca adhotallaṃ upāhanā aṅgule paṭiggahañca āvesanañca vitthakaṃ paṭiggahatthavikañca aṃsasuttaṃ ca bandhakā 2- ajjhokāse nīcavatthu cayo cāpi vihaññare paripataṃ tiṇacuṇṇaṃ ullittañcāvalittakaṃ 3- setaṃ kāḷakavaṇṇañca parikammañca gerukaṃ mālākammaṃ latākammaṃ makaradantapāṭikaṃ 4- cīvaravaṃsaṃ rajjuñca anuññāsi vināyako. Ujjhitvā pakkamanti ca kaṭhinaṃ paribhijjati viniveṭhiyati kuḍḍe 5- pattenādāya gacchare thavikā bandhasuttantaṃ 6- bandhitvā ca upāhanā upāhanatthavikañca aṃsavaddhañca suttakaṃ 7- udakākappiyaṃ magge parissāvanacoḷakaṃ dhammakarakaṃ 8- dve bhikkhū vesāliṃ agamā muni daṇḍaṃ ottharikaṃ 9- tattha- nuññāsi parissāvanaṃ. Makasehi paṇītena bahvādādhā ca jīvako caṅkamanajantāgharaṃ visame nīcavatthuko 10- @Footnote: 1 Ma. Yu. kaḷimbhaṃ. 2 Ma. Yu. aṅgule paṭiggahañca vithatkaṃ thavikabandhakā. @3 Ma. ullittaavalittakaṃ. Yu. ullittāvalittakaṃ. 4 Ma. Yu. makaradantakaṃ paṭikā. @5 Ma. Yu. viniveṭhiya kuḍḍepi. 6 Ma. Yu. bandhasuttañca. 7 Ma. Yu. ayaṃ pāṭho na @dissati. 8 Yu. dhammakarake. 9 Ma. ottharakaṃ. Yu. daṇḍaottarakaṃ. @10 Yu. nīcavatthukā.

--------------------------------------------------------------------------------------------- page81.

Tayo caye vihaññanti sopāṇālambavedikaṃ ajjhokāse tiṇacuṇṇaṃ ullittañcāvalittakaṃ setakaṃ kāḷavaṇṇañca parikammañca gerukaṃ mālākammaṃ latākammaṃ makaradantapāṭikaṃ vaṃsaṃ cīvararajjuñca uccaṃ va 1- vatthukaṃ kare cayo sopāṇabāhañca kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhaluttarapāsakaṃ vaṭṭiñca kapisīsakaṃ sūcighaṭitālachiddaṃ āviñchanañca rajjukaṃ maṇḍalaṃ dhūmanettañca majjhe ca mukhamattikā doṇi duggandhā ca ḍahati udadhānaṃ sarāvakaṃ 2- na sedeti ca cikkhallaṃ dhovi niddhamanaṃ kare pīṭhañca 3- koṭṭhake kammaṃ marumbā silaniddhamaṃ 4- naggā chamāyaṃ vassante paṭicchādī tayo tahiṃ udapānaṃ lujjati ca 5- valliyā kāyabandhane tulaṃ karakaṭaṃ cakkaṃ bahū bhijjanti bhājanā lohadārucammakhaṇḍaṃ sālā tiṇāpidhāni ca doṇi candani pākārā 6- cikkhallaṃ niddhamena ca sītikataṃ pokkharaṇī purāṇañca nillekhakaṃ catumāsaṃ sayanti ca gandhapupphaṃ nadhiṭṭhahe 7- @Footnote: 1 Ma. uccaṃ ca. Yu. uccā ca. 2 Yu. duggandho ca dahatica uddakātala sarāvakaṃ. @3 Yu. piṭheca. 4 Ma. silāniddhamanaṃ. Yu. silāniddhamanā. 5 Yu. lujjati nīca. @6 Ma. Yu. pākāraṃ. 7 Ma. Yu. namatakañca nadhiṭṭhahe.

--------------------------------------------------------------------------------------------- page82.

Āsittakamaḷorikaṃ 1- bhuñjantekaṃ tuvaṭṭayuṃ 2- vaḍḍho bodhi ca akkami 3- ghaṭaṃ katakasammajjanī sakkharaṃ 4- kaṭhalañceva pheṇakaṃ pādaghaṃsanī vidhūpanaṃ tālavaṇṭaṃ makasañcāpi cāmarī chattaṃ vinā ca ārāme tayo sikkāya sammati romā sitthā 5- nakhā dīghā chindantaṅgulikā dukkhā salohitaṃ pamāṇañca vīsati dīghakesatā khuraṃ silaṃ sipāṭikaṃ namataṃ 6- khurabhaṇḍakaṃ massuṃ kappenti vaḍḍhenti golomi caturassakaṃ parimukhaṃ aḍḍharukañca dāṭhi sambādhasaṃhare ābādhā kattari vaṇo dīghaṃ sakkharikāya ca palitaṃ thakitaṃ uccā lohabhaṇḍañjanī saha pallatthikañca āyogo vaṭaṃ ca kāyabandhanaṃ 7- kalābukaṃ deḍḍubhakaṃ murajjaṃ maddavīṇakaṃ paṭṭikā sūkarantañca dasā murajjaveṇikā anto sobhaguṇakañca pavanantopi jīrati gaṇṭhikā uccāvacañca phalakantepi ogahe gihivatthaṃ soṇḍaṃ macchavāḷakaṃ catukkaṇṇakaṃ 8- tālavaṇṭaṃ satavallī gihipārutapārupaṃ @Footnote: 1 Ma. āsittakaṃ maḷorikaṃ. Yu. āsittakā maḷorathaṃ. 2 Yu. bhñjantoka tuvaṭṭeyyuṃ. @3 Ma. na akkami. 4 Yu. sakkhara.... 5 Ma. romasitthā. 6 Ma. Yu. namatakaṃ. @7 Yu. paṭaṃ salākabandhanaṃ. 8 Yu. paṭṭikā...catukkaṇṇakanti ime pāṭhā na @dissanti.

--------------------------------------------------------------------------------------------- page83.

Saṃvelli ubhatokājaṃ dantakaṭṭhābhikoṭane 1- kaṇṭhe vilaggaṃ dāyañca paṭaggi rukkhahatthinā sakaṭe 2- lokāyatakaṃ pariyāpuṇiṃsu vācayuṃ 3- tiracchānakathā vijjā khipi maṅgalaṃ khādi ca vātābādho dussati ca duggandho dukkhapādukā hiriyanti 4- pāruduggandho tahaṃ tahaṃ karonti ca duggandho kūpaṃ lujjati 5- uccavatthu cayena ca sopāṇālambanabāhā ante dukkhañca pādukā bahiddhā doṇi kaṭṭhañca piṭharo 6- ca apāruto vaccakuṭi 7- kavāṭañca piṭṭhasaṅghāṭameva ca udukkhaluttarapāso vaṭṭiñca kapisīsakaṃ sūcighaṭitālachiddaṃ āviñchanachiddameva ca rajju ullittāvalittaṃ setavaṇṇañca kāḷakaṃ mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ cīvaravaṃsaṃ rajjuñca jarādubbalapākāraṃ koṭaṭhake cāpi tatheva marumbapadarāsilā 8- santiṭṭhati niddhamanaṃ kumbhiñcāpi sarāvakaṃ dukkhaṃ hirī apidhānaṃ anācārañca ācaruṃ. @Footnote: 1 Ma. Yu. dantakaṭṭhaṃ ākoṭane. 2 Ma. Yu. yameḷe. 3 Yu. vācesuṃ. @4 Yu. hirīyanti. 5 Ma. kūpaṃ lujjanati. 6 Yu. pidhāro. 7 Ma. Yu. vaccakuṭiṃ. @8 Ma. marumbaṃ padarasīlā. Yu. marumbañca padāsilā.

--------------------------------------------------------------------------------------------- page84.

Lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ. Ṭhapayitvāsandiṃ pallaṅkaṃ 1- dārupattañca pādukaṃ sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni. Katakaṃ kumbhakārañca ṭhapayitvā tathāgato sabbampi mattikābhaṇḍaṃ anuññāsi anukampako. Yassa vatthussa niddeso purimena yadi samaṃ tampi saṅkhittaṃ uddāne nayato taṃ vijāniyā. Evaṃ dasasatā vatthū vinaye khuddakavatthuke saddhammaṭṭhitiko 2- ceva pesalānañcanuggaho susikkhito vinayadharo hitacitto supesalo padīpakaraṇo dhīro pūjāraho bahussutoti. Khuddakavatthukkhandhako niṭṭhito --------- @Footnote: 1 Ma. Yu. ṭhapayitvāsandipallaṅkaṃ. 2 Yu. saddhammaṭhiṭtikā.

--------------------------------------------------------------------------------------------- page85.

Senāsanakkhandhakaṃ


             The Pali Tipitaka in Roman Character Volume 7 page 79-85. https://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=197&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=197&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=197              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]