ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [203] Sītaṃ uṇhaṃ paṭihanti          tato bāḷamigāni ca
                 siriṃsape ca makase              sisire cāpi vuṭṭhiyo

--------------------------------------------------------------------------------------------- page88.

Tato vātātapo ghoro sañjāto paṭihaññati. Leṇatthañca sukhatthañca jhāyituñca vipassituṃ vihāradānaṃ saṅghassa aggaṃ buddhehi 1- vaṇṇitaṃ. Tasmā hi paṇḍito poso sampassaṃ atthamattano vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [204] Assosuṃ kho manussā bhagavatā kira vihārā anuññātāti. Te 2- sakkaccaṃ vihāre kārāpenti . te vihārā akavāṭakā honti . ahivicchikāpi satapadiyopi pavisanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kavāṭanti . bhitticchiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti . undūrehipi upacikāhipi khajjanti . khāyitabandhanāni 3- kavāṭāni patanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave piṭṭhasaṅghāṭaṃ udukkhalikaṃ @Footnote: 1 Ma. Yu. buddhena. 2 Ma. Yu. tesaddo na dissati. 3 Ma. khayitabandhanāni.

--------------------------------------------------------------------------------------------- page89.

Uttarapāsakanti . kavāṭā na phusiyanti 1- .pe. anujānāmi bhikkhave āviñchanacchiddaṃ āviñchanarajjunti . kavāṭā na thakiyanti .pe. Anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikanti. [205] Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ apāpurituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālanti . Yepi 2- te ugghāṭetvā pavisanti . vihārā aguttā honti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yantakaṃ sūcikanti. [206] Tena kho pana samayena vihārā tiṇacchadanā honti sītakāle sītā uṇhakāle uṇhā . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti. [207] Tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ salākavātapānanti . vātapānantarikāya kālakāpi 3- vagguliyopi pavisanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vātapānacakkalikanti . cakkalikantarikāya 4- kālakāpi 3- vagguliyopi pavisanti .pe. Anujānāmi bhikkhave vātapānakavāṭaṃ vātapānabhisikanti. [208] Tena kho pana samayena bhikkhū chamāyaṃ sayanti . @Footnote: 1 Yu. phassīyanti. 2 Ma. yehi. 3 Ma. kāḷakāpi. 4 Ma. Yu. cakkalikantarikāyapi.

--------------------------------------------------------------------------------------------- page90.

Gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tiṇasantharikanti . tiṇasantharikā 1- undūrehipi upacikāhipi khajjati .pe. anujānāmi bhikkhave miḍhinti . Miḍhiyā gattāni dukkhāni 2- honti .pe. anujānāmi bhikkhave vidalamañcakanti 3-. [209] Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave masārakaṃ mañcanti . masārakaṃ pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave masārakaṃ pīṭhanti. [210] Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bundikābaddhaṃ mañcanti . bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bundikābaddhaṃ pīṭhanti. [211] Tena kho pana samayena saṅghassa sosāniko kuḷirapādako 4- mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave kuḷirapādakaṃ 4- mañcanti . kuḷirapādakaṃ 4- pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi @Footnote: 1 Ma. Yu. tiṇasanthārako. 2 Ma. Yu. dukkhā. 3 Ma. Yu. bidalamañcakanti. @4 Ma. kuḷīra .... Yu. kulīra ...

--------------------------------------------------------------------------------------------- page91.

Bhikkhave kuḷirapādakaṃ pīṭhanti. [212] Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave āhaccapādakaṃ mañcanti . āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āhaccapādakaṃ pīṭhanti. [213] Tena kho pana samayena saṅghassa āsandiko uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āsandikanti . uccako āsandiko uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccakampi āsandikanti . Sattaṅgo uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave sattaṅganti . uccako sattaṅgo uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccakampi sattaṅganti . bhaddapīṭhaṃ uppannaṃ hoti .pe. anujānāmi bhikkhave bhaddapīṭhanti . pīṭhikā uppannā hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pīṭhikanti . eḷakapādakaṃ pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave eḷakapādakaṃ pīṭhanti . āmalakavaṇṭikaṃ pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āmalakavaṇṭikaṃ pīṭhanti . phalakaṃ uppannaṃ hoti . bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page92.

Ārocesuṃ . anujānāmi bhikkhave phalakanti . kocchaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kocchanti . palālapīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave palālapīṭhanti. [214] Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ucce mañce sayitabbaṃ yo sayeyya āpatti dukkaṭassāti. [215] Tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave mañcapaṭipādakanti.


             The Pali Tipitaka in Roman Character Volume 7 page 87-92. https://84000.org/tipitaka/read/roman_item.php?book=7&item=203&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=203&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=203&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=203&items=13&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=203              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]