ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [217]   Tena   kho   pana   samayena   saṅghassa   suttaṃ  uppannaṃ

--------------------------------------------------------------------------------------------- page93.

Hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave suttaṃ 1- mañcaṃ veṭhetunti 2- . aṅgāni bahuṃ suttaṃ pariyādiyanti .pe. Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapadakaṃ veṭhetunti 2- . Coḷakaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave cimilikaṃ kātunti . tūlikā uppannā hoti .pe. anujānāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakītūlanti. [218] Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave sīsappamāṇaṃ bimbohanaṃ kātunti. [219] Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisiṃ . te vītivatte samajje chaviṃ uppāṭetvā 3- haranti . addasaṃsu 4- kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇampi coḷampi 5- vākampi tiṇampi paṇṇampi chaḍḍitaṃ 6- . @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. vedhetunti. Yu. vetunti. 3 Ma. Yu. @opāṭetvā. 4 Ma. Yu. addasāsuṃ. 5 Ma. coḷakampi. 6 Yu. chaḍḍitāni.

--------------------------------------------------------------------------------------------- page94.

Disvāna bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañca bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti. [220] Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ 1- dussaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhisiṃ onaddhitunti 2-. [221] Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe saṃharanti 3- pīṭhabhisiṃ mañce saṃharanti . bhisiyo paribhijjanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhanti . Ullokaṃ akaritvā santharanti 4- . heṭṭhato nippāṭenti 5- .pe. Anujānāmi bhikkhave ullokaṃ karitvā santharitvā bhisiṃ onaddhitunti . Chaviṃ uppāṭetvā haranti .pe. anujānāmi bhikkhave phositunti 6-. Harantiyeva .pe. anujānāmi bhikkhave bhittikammanti . harantiyeva .pe. Anujānāmi bhikkhave hatthabhittinti 7-. [222] Tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇāyo honti . kāḷavaṇṇakatā bhūmi . gerukaparikammakatā bhitti . Bahū manussā seyyāpekkhakā gacchanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vihāre setavaṇṇaṃ kāḷavaṇṇaṃ @Footnote: 1 Yu. senāsanaparikkhāradussaṃ. 2 Ma. Yu. onandhitunti. 3 Ma. santharanti. @4 Yu. saṃharanti. 5 Ma. Yu. nipphaṭanti. 6 Ma. posetunti. Yu. positunti. @7 Ma. Yu. bhattikammanti.

--------------------------------------------------------------------------------------------- page95.

Gerukaparikammanti. [223] Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā 1- setavaṇṇaṃ nipātetunti . Setavaṇṇo anibandhanīyo hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetunti . setavaṇṇo anibandhanīyo hoti .pe. Anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddanti. [224] Tena kho pana samayena pharusāya bhittiyā gerukā na nipatati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti . Gerukā anibandhanīyā hoti .pe. anujānāmi bhikkhave kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti . gerukā anibandhanīyā hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sāsapakuṭaṃ 2- sitthatelakanti . accussannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave coḷakena paccuddharitunti. [225] Tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo na nipatati .pe. anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetunti . kāḷavaṇṇo anibandhanīyo @Footnote: 1 Ma. Yu. paṭibāhitvā. 2 Ma. sāsapakuṭṭaṃ. Yu. sāsapakuḍḍaṃ.

--------------------------------------------------------------------------------------------- page96.

Hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave laṇḍumattikaṃ 1- datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetunti . kāḷavaṇṇo anibandhanīyo hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ikkāsaṃ kasāvanti. [226] Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhāṇacittaṃ 2- kārāpenti itthīrūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave paṭibhāṇacittaṃ kārāpetabbaṃ itthīrūpakaṃ purisarūpakaṃ yo kārāpeyya āpatti dukkaṭassa anujānāmi bhikkhave mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. [227] Tena kho pana samayena vihārā nīcavatthukā honti . Udakena otthariyanti . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti. Ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti. [228] Tena kho pana samayena vihārā āḷakamandā pākaṭā 3- @Footnote: 1 Ma. Yu. gaṇḍumattikaṃ. 2 Ma. Yu. paṭibhānacittaṃ. 3 ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page97.

Honti . bhikkhū hiriyanti nipajjituṃ . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave tirokaraṇinti . tirokaraṇiṃ ukkhipitvā olokenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave aḍḍhakuḍḍakanti . aḍḍhakuḍḍakā uparito olokenti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tayo gabbhe sivikāgabbhaṃ nāḷikāgabbhaṃ hammiyagabbhanti. [229] Tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti . upacāro na hoti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake majjheti.


             The Pali Tipitaka in Roman Character Volume 7 page 92-97. https://84000.org/tipitaka/read/roman_item.php?book=7&item=217&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=217&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=217&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=217&items=13&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=217              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]