ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [467]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  nāmhe
koci   jānātīti   sāpattikā   va  pātimokkhaṃ  suṇanti  .  therā  bhikkhū
paracittaviduno    bhikkhūnaṃ    ārocenti   itthannāmo   ca   itthannāmo
ca   āvuso   chabbaggiyā   bhikkhū  nāmhe  koci  jānātīti  sāpattikāva
pātimokkhaṃ   suṇantīti   .   assosuṃ    kho   chabbaggiyā   bhikkhū  therā
kira   bhikkhū   paracittaviduno   amhe   bhikkhūnaṃ   ārocenti  itthannāmo
ca     itthannāmo    ca    āvuso    chabbaggiyā    bhikkhū    nāmhe
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Koci   jānātīti  sāpattikā  va  pātimokkhaṃ  suṇantīti  .  te  puramhākaṃ
pesalā   bhikkhū   pātimokkhaṃ   ṭhapentīti   paṭikacceva   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapenti   .   ye
te   bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   suddhānaṃ   bhikkhūnaṃ   anāpattikānaṃ
avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapessantīti   .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā
bhikkhū     suddhānaṃ     bhikkhūnaṃ    anāpattikānaṃ    avatthusmiṃ    akāraṇe
pātimokkhaṃ   ṭhapentīti   .   saccaṃ   bhagavāti   .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   na   bhikkhave   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ    akāraṇe    pātimokkhaṃ    ṭhapetabbaṃ   yo
ṭhapeyya āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 7 page 293-294. https://84000.org/tipitaka/read/roman_item.php?book=7&item=467&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=467&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=467&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=467&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=467              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]