ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [468]    Ekaṃ    bhikkhave    adhammikaṃ   pātimokkhaṭṭhapanaṃ   ekaṃ
dhammikaṃ   .   dve   adhammikāni  pātimokkhaṭṭhapanāni  dve  dhammikāni .
Tīṇi    adhammikāni   pātimokkhaṭṭhapanāni   tīṇi   dhammikāni   .   cattāri
adhammikāni    pātimokkhaṭṭhapanāni    cattāri    dhammikāni    .    pañca
adhammikāni   pātimokkhaṭṭhapanāni   pañca   dhammikāni   .   cha  adhammikāni
pātimokkhaṭṭhapanāni     cha     dhammikāni     .     satta    adhammikāni
pātimokkhaṭṭhapanāni     satta     dhammikāni    .    aṭṭha    adhammikāni
pātimokkhaṭṭhapanāni     aṭṭha     dhammikāni     .    nava    adhammikāni

--------------------------------------------------------------------------------------------- page295.

Pātimokkhaṭṭhapanāni nava dhammikāni . dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikāni. [469] Katamaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ . amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ. [470] Katamaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ . samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ. [471] Katamāni dve adhammikāni pātimokkhaṭṭhapanāni . Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti imāni dve adhammikāni pātimokkhaṭṭhapanāni. [472] Katamāni dve dhammikāni pātimokkhaṭṭhapanāni . Samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti imāni dve dhammikāni pātimokkhaṭṭhapanāni. [473] Katamāni tīṇi adhammikāni pātimokkhaṭṭhapanāni . Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni. [474] Katamāni tīṇi dhammikāni pātimokkhaṭṭhapanāni .

--------------------------------------------------------------------------------------------- page296.

Samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti imāni tīṇi dhammikāni pātimokkhaṭṭhapanāni. [475] Katamāni cattāri adhammikāni pātimokkhaṭṭhapanāni . Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti amūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti imāni cattāri adhammikāni pātimokkhaṭṭhapanāni. [476] Katamāni cattāri dhammikāni pātimokkhaṭṭhapanāni . Samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti samūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti imāni cattāri dhammikāni pātimokkhaṭṭhapanāni. [477] Katamāni pañca adhammikāni pātimokkhaṭṭhapanāni . Amūlikena pārājikena pātimokkhaṃ ṭhapeti amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti amūlikena pācittiyena pātimokkhaṃ ṭhapeti amūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti amūlikena dukkaṭena pātimokkhaṃ ṭhapeti imāni pañca adhammikāni pātimokkhaṭṭhapanāni. [478] Katamāni pañca dhammikāni pātimokkhaṭṭhapanāni . Samūlikena pārājikena pātimokkhaṃ ṭhapeti samūlikena saṅghādisesena

--------------------------------------------------------------------------------------------- page297.

Pātimokkhaṃ ṭhapeti samūlikena pācittiyena pātimokkhaṃ ṭhapeti samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti samūlikena dukkaṭena pātimokkhaṃ ṭhapeti imāni pañca dhammikāni pātimokkhaṭṭhapanāni. [479] Katamāni cha adhammikāni pātimokkhaṭṭhapanāni . amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya imāni cha adhammikāni pātimokkhaṭṭhapanāni. [480] Katamāni cha dhammikāni pātimokkhaṭṭhapanāni . samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya imāni cha dhammikāni pātimokkhaṭṭhapanāni. [481] Katamāni satta adhammikāni pātimokkhaṭṭhapanāni . Amūlikena pārājikena pātimokkhaṃ ṭhapeti amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti amūlikena thullaccayena pātimokkhaṃ ṭhapeti

--------------------------------------------------------------------------------------------- page298.

Amūlikena pācittiyena pātimokkhaṃ ṭhapeti amūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti amūlikena dukkaṭena pātimokkhaṃ ṭhapeti amūlikena dubbhāsitena pātimokkhaṃ ṭhapeti imāni satta adhammikāni pātimokkhaṭṭhapanāni. [482] Katamāni satta dhammikāni pātimokkhaṭṭhapanāni . Samūlikena pārājikena pātimokkhaṃ ṭhapeti samūlikena saṅghādisesena pātimokkhaṃ ṭhapeti samūlikena thullaccayena pātimokkhaṃ ṭhapeti samūlikena pācittiyena pātimokkhaṃ ṭhapeti samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti samūlikena dukkaṭena pātimokkhaṃ ṭhapeti samūlikena dubbhāsitena pātimokkhaṃ ṭhapeti imāni satta dhammikāni pātimokkhaṭṭhapanāni. [483] Katamāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni . Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti katāya imāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni.

--------------------------------------------------------------------------------------------- page299.

[484] Katamāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni . Samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti katāya imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni. [485] Katamāni nava adhammikāni pātimokkhaṭṭhapanāni . Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katākatāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katākatāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya imāni nava adhammikāni pātimokkhaṭṭhapanāni. [486] Katamāni nava dhammikāni pātimokkhaṭṭhapanāni . samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya sīlavipattiyā

--------------------------------------------------------------------------------------------- page300.

Pātimokkhaṃ ṭhapeti katāya samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katākatāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katākatāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya imāni nava dhammikāni pātimokkhaṭṭhapanāni. [487] Katamāni dasa adhammikāni pātimokkhaṭṭhapanāni . na pārājiko tassaṃ parisāyaṃ nisinno hoti na pārājikakathā vippakatā hoti na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti na sikkhaṃ paccakkhātakathā vippakatā hoti dhammikaṃ sāmaggiṃ upeti na dhammikaṃ sāmaggiṃ paccādiyati na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti na sīlavipattiyā diṭṭhasutaparisaṅkito hoti na ācāravipattiyā diṭṭhasutaparisaṅkito hoti na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni pātimokkhaṭṭhapanāni. [488] Katamāni dasa dhammikāni pātimokkhaṭṭhapanāni . Pārājiko tassaṃ parisāyaṃ nisinno hoti pārājikakathā vippakatā hoti sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti sikkhaṃ paccakkhātakathā vippakatā hoti dhammikaṃ sāmaggiṃ na upeti dhammikaṃ

--------------------------------------------------------------------------------------------- page301.

Sāmaggiṃ paccādiyati dhammikāya sāmaggiyā paccādānakathā vippakatā hoti sīlavipattiyā diṭṭhasutaparisaṅkito hoti ācāravipattiyā diṭṭhasutaparisaṅkito hoti diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa dhammikāni pātimokkhaṭṭhapanāni 1-. [489] Kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti . idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ na heva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpannoti na heva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpannoti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpannoti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya 2- tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya {489.1} suṇātu me bhante saṅgho itthannāmo puggalo pārājikaṃ dhammaṃ ajjhāpanno tassa pātimokkhaṃ ṭhapemi na tasmiṃ @Footnote: 1 Yu. imāni ... pātimokkhaṭṭhapanānīti ime pāṭhā natthi. 2 Ma. parisaṅkitāya.

--------------------------------------------------------------------------------------------- page302.

Sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [490] Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena antarāyena 1- rājantarāyena vā corantarāyena vā agyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena vā jīvitantarāyena vā brahmacariyantarāyena vā ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya {490.1} suṇātu me bhante saṅgho itthannāmassa puggalassa pārājikakathā vippakatā taṃ vatthuṃ avinicchitaṃ yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti . evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ {490.2} suṇātu me bhante saṅgho itthannāmassa puggalassa pārājikakathā vippakatā taṃ vatthuṃ avinicchitaṃ tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti . dhammikaṃ pātimokkhaṭṭhapanaṃ. [491] Kathaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti. Idha pana bhikkhave bhikkhunā 2- yehi ākārehi yehi liṅgehi @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. rā ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page303.

Yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ na heva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmena āvuso bhikkhunā sikkhā paccakkhātāti na heva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmena āvuso bhikkhunā sikkhā paccakkhātāti apica so va bhikkhu bhikkhussa āroceti mayā āvuso sikkhā paccakkhātāti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya {491.1} suṇātu me bhante saṅgho itthannāmena puggalena sikkhā paccakkhātā tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [492] Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena antarāyena rājantarāyena vā .pe. Brahmacariyantarāyena vā ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya {492.1} suṇātu me bhante saṅgho itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā taṃ vatthuṃ avinicchitaṃ yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti .

--------------------------------------------------------------------------------------------- page304.

Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ {492.2} suṇātu me bhante saṅgho itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā taṃ vatthuṃ avinicchitaṃ tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti . dhammikaṃ pātimokkhaṭṭhapanaṃ. [493] Kathaṃ dhammikaṃ sāmaggiṃ na upeti . idha pana bhikkhave 1- yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṃ hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ na heva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti na heva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ na pi 2- añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso dhammikaṃ sāmaggiṃ na upemīti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya suṇātu me bhante saṅgho itthannāmo puggalo dhammikaṃ sāmaggiṃ na @Footnote: 1 Ma. bhikkhu. 2 Ma. Yu. nāpi.

--------------------------------------------------------------------------------------------- page305.

Upeti tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [494] Kathaṃ dhammikaṃ sāmaggiṃ paccādiyati . idha pana bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā paccādānaṃ hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ na heva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti na heva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso dhammikaṃ sāmaggiṃ paccādiyāmīti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya suṇātu me bhante saṅgho itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [495] Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena antarāyena rājantarāyena vā .pe.

--------------------------------------------------------------------------------------------- page306.

Brahmacariyantarāyena vā ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya suṇātu me bhante saṅgho itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā taṃ vatthuṃ avinicchitaṃ yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti . evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ {495.1} suṇātu me bhante saṅgho itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā taṃ vatthuṃ avinicchitaṃ tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [496] Kathaṃ sīlavipattiyā diṭṭhasutaparisaṅkito hoti . idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ na heva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkitoti na heva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso

--------------------------------------------------------------------------------------------- page307.

Bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkitoti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso sīlavipattiyā diṭṭhasutaparisaṅkitoti 1- ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya {496.1} suṇātu me bhante saṅgho itthannāmo puggalo sīlavipattiyā diṭṭhasutaparisaṅkito hoti tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti . dhammikaṃ pātimokkhaṭṭhapanaṃ. [497] Kathaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti . idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi ācāravipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ na heva kho bhikkhu bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti na heva kho bhikkhu bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso ācāravipattiyā diṭṭhasutaparisaṅkitoti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena @Footnote: 1 Ma. Yu. ... parisaṅkitomahīti.

--------------------------------------------------------------------------------------------- page308.

Tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya suṇātu me bhante saṅgho itthannāmo puggalo ācāravipattiyā diṭṭhasutaparisaṅkito tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ. [498] Kathaṃ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti . idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ na heva kho bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ apica añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti na heva kho bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ na pi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti apica so va bhikkhu bhikkhussa āroceti ahaṃ āvuso diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya suṇātu me bhante saṅgho itthannāmo puggalo diṭṭhivipattiyā diṭṭhasutaparisaṅkito

--------------------------------------------------------------------------------------------- page309.

Tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti . dhammikaṃ pātimokkhaṭṭhapanaṃ . imāni dasa dhammikāni pātimokkhaṭṭhapanānīti. Paṭhamo bhāṇavāro.


             The Pali Tipitaka in Roman Character Volume 7 page 294-309. https://84000.org/tipitaka/read/roman_item.php?book=7&item=468&items=31&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=468&items=31&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=468&items=31&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=468&items=31&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=468              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]