ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [495]   Bhikkhussa   pātimokkhe   ṭhapite  parisā  vuṭṭhāti  dasannaṃ
antarāyānaṃ    aññatarena   antarāyena   rājantarāyena   vā   .pe.
Brahmacariyantarāyena    vā    ākaṅkhamāno    bhikkhave    bhikkhu   tasmiṃ
āvāse    aññatarasmiṃ   vā   āvāse   tasmiṃ   puggale   sammukhībhūte
saṅghamajjhe   udāhareyya   suṇātu   me   bhante   saṅgho  itthannāmassa
puggalassa    dhammikāya    sāmaggiyā    paccādānakathā    vippakatā   taṃ
vatthuṃ    avinicchitaṃ    yadi    saṅghassa    pattakallaṃ   saṅgho   taṃ   vatthuṃ
vinicchineyyāti   .   evañce   taṃ   labhetha   iccetaṃ  kusalaṃ  no  ce
labhetha   tadahuposathe   cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale
sammukhībhūte saṅghamajjhe udāharitabbaṃ
     {495.1}   suṇātu   me  bhante  saṅgho  itthannāmassa  puggalassa
dhammikāya   sāmaggiyā   paccādānakathā   vippakatā   taṃ  vatthuṃ  avinicchitaṃ
tassa  pātimokkhaṃ  ṭhapemi  na  tasmiṃ  sammukhībhūte pātimokkhaṃ uddisitabbanti.
Dhammikaṃ pātimokkhaṭṭhapanaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 305-306. https://84000.org/tipitaka/read/roman_item.php?book=7&item=495&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=495&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=495&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=495&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=495              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]