ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [499]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   upāli   bhagavantaṃ   etadavoca   attādānaṃ
ādātukāmena     bhante    bhikkhunā    katamaṅgasamannāgataṃ    attādānaṃ
ādātabbanti.
     {499.1}     Attādānaṃ    ādātukāmena    upāli    bhikkhunā
pañcaṅgasamannāgataṃ        attādānaṃ       ādātabbaṃ       attādānaṃ
ādātukāmena    upāli    bhikkhunā   evaṃ   paccavekkhitabbaṃ   yaṃ   kho
ahaṃ   imaṃ   attādānaṃ   ādātukāmo  kālo  nu  kho  imaṃ  attādānaṃ
ādātuṃ   udāhu   noti  .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ
jānāti  akālo  imaṃ  attādānaṃ  ādātuṃ  no  kāloti  na  taṃ  upāli
attādānaṃ ādātabbaṃ.
     {499.2}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo   imaṃ   attādānaṃ   ādātuṃ   no  akāloti  tenupāli  bhikkhunā
uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ  imaṃ  attādānaṃ  ādātukāmo
bhūtaṃ   nu   kho   idaṃ  attādānaṃ  udāhu  noti  .  sace  upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhūtaṃ   idaṃ  attādānaṃ  no  bhūtanti
na   taṃ   upāli   attādānaṃ   ādātabbaṃ   .   sace   panupāli  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   bhūtaṃ   idaṃ  attādānaṃ  no  abhūtanti
tenupāli    bhikkhunā    uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ   imaṃ
attādānaṃ   ādātukāmo   atthasañhitaṃ   nu   kho  idaṃ  1-  attādānaṃ
udāhu   noti   .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anatthasañhitaṃ   idaṃ   attādānaṃ   no   atthasañhitanti   na   taṃ   upāli
attādānaṃ ādātabbaṃ.
     {499.4}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
atthasañhitaṃ   idaṃ   attādānaṃ   no   anatthasañhitanti  tenupāli  bhikkhunā
uttariṃ  paccavekkhitabbaṃ  imaṃ  kho  ahaṃ  attādānaṃ  ādiyamāno  labhissāmi
sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato  pakkhe  udāhu noti. Sace
upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti  imaṃ  kho  ahaṃ  attādānaṃ
ādiyamāno   na  labhissāmi  sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato
pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.5}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
imaṃ    kho    ahaṃ    attādānaṃ   ādiyamāno   labhissāmi    sandiṭṭhe
sambhatte    bhikkhū    dhammato   vinayato   pakkheti   tenupāli   bhikkhunā
uttariṃ    paccavekkhitabbaṃ    imaṃ    kho    me   attādānaṃ   ādiyato
bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇaṃ  udāhu   noti .
Sace   upāli   bhikkhu   paccavekkhamāno   evaṃ  jānāti  imaṃ  kho  me
attādānaṃ   ādiyato   bhavissati   saṅghassa   tatonidānaṃ   bhaṇḍanaṃ  kalaho
@Footnote: 1 Ma. imaṃ.
Viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇanti
na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.6}  Sace  panupāli  bhikkhu  paccavekkhamāno evaṃ jānāti imaṃ
kho  me  attādānaṃ  ādiyato  na  bhavissati  saṅghassa  tatonidānaṃ  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇanti     ādātabbaṃ    taṃ    upāli    attādānaṃ    evaṃ
pañcaṅgasamannāgataṃ   kho   upāli   attādānaṃ   ādinnaṃ   pacchāpi   1-
avippaṭisārakaraṃ bhavissatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 309-311. https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=499&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=499&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=499              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]