ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [499]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   upāli   bhagavantaṃ   etadavoca   attādānaṃ
ādātukāmena     bhante    bhikkhunā    katamaṅgasamannāgataṃ    attādānaṃ
ādātabbanti.
     {499.1}     Attādānaṃ    ādātukāmena    upāli    bhikkhunā
pañcaṅgasamannāgataṃ        attādānaṃ       ādātabbaṃ       attādānaṃ
ādātukāmena    upāli    bhikkhunā   evaṃ   paccavekkhitabbaṃ   yaṃ   kho
ahaṃ   imaṃ   attādānaṃ   ādātukāmo  kālo  nu  kho  imaṃ  attādānaṃ
ādātuṃ   udāhu   noti  .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ
jānāti  akālo  imaṃ  attādānaṃ  ādātuṃ  no  kāloti  na  taṃ  upāli
attādānaṃ ādātabbaṃ.
     {499.2}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo   imaṃ   attādānaṃ   ādātuṃ   no  akāloti  tenupāli  bhikkhunā
uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ  imaṃ  attādānaṃ  ādātukāmo
bhūtaṃ   nu   kho   idaṃ  attādānaṃ  udāhu  noti  .  sace  upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhūtaṃ   idaṃ  attādānaṃ  no  bhūtanti
na   taṃ   upāli   attādānaṃ   ādātabbaṃ   .   sace   panupāli  bhikkhu

--------------------------------------------------------------------------------------------- page310.

Paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ attādānaṃ no abhūtanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo atthasañhitaṃ nu kho idaṃ 1- attādānaṃ udāhu noti . sace upāli bhikkhu paccavekkhamāno evaṃ jānāti anatthasañhitaṃ idaṃ attādānaṃ no atthasañhitanti na taṃ upāli attādānaṃ ādātabbaṃ. {499.4} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti atthasañhitaṃ idaṃ attādānaṃ no anatthasañhitanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṃ upāli attādānaṃ ādātabbaṃ. {499.5} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti . Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho @Footnote: 1 Ma. imaṃ.

--------------------------------------------------------------------------------------------- page311.

Viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti na taṃ upāli attādānaṃ ādātabbaṃ. {499.6} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti ādātabbaṃ taṃ upāli attādānaṃ evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi 1- avippaṭisārakaraṃ bhavissatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 309-311. https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=499&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=499&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=499              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]