ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [620]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle  evamāha  ākaṅkhamāno  ānanda
saṅgho   mamaccayena   khuddānukhuddakāni   sikkhāpadāni   samūhaneyyāti  .
Pucchi   pana   tvaṃ   āvuso   ānanda   bhagavantaṃ   katamāni  pana  bhante
khuddānukhuddakāni    sikkhāpadānīti    .   na   khvāhaṃ   bhante   bhagavantaṃ
pucchiṃ    katamāni    pana   bhante   khuddānukhuddakāni   sikkhāpadānīti  .
Ekacce  therā  evamāhaṃsu  cattāri  pārājikāni  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.
     {620.1}   Ekacce   therā   evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese  ṭhapetvā  avasesāni  khuddānukhuddakāni
sikkhāpadānīti   .   ekacce   therā  evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese   ṭhapetvā   dve  aniyate  ṭhapetvā
avasesāni    khuddānukhuddakāni    sikkhāpadānīti   .   ekacce   therā
evamāhaṃsu    cattāri   pārājikāni   ṭhapetvā   terasa   saṅghādisese
ṭhapetvā    dve   aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye
ṭhapetvā      avasesāni     khuddānukhuddakāni     sikkhāpadānīti    .
Ekacce   therā   evamāhaṃsu   cattāri  pārājikāni  ṭhapetvā  terasa
saṅghādisese   ṭhapetvā   dve   aniyate   ṭhapetvā   tiṃsa  nissaggiye
pācittiye    ṭhapetvā   dvenavuti   pācittiye   ṭhapetvā   avasesāni
Khuddānukhuddakāni    sikkhāpadānīti    .   ekacce   therā   evamāhaṃsu
cattāri   pārājikāni   ṭhapetvā  terasa  saṅghādisese  ṭhapetvā  dve
aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye  ṭhapetvā  dvenavuti
pācittiye  ṭhapetvā  cattāro  1-  pāṭidesanīye  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.



             The Pali Tipitaka in Roman Character Volume 7 page 385-386. https://84000.org/tipitaka/read/roman_item.php?book=7&item=620&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=620&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=620&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=620&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=620              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]