ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [78]   Tena   kho   pana   samayena  vesāliyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi  aṭṭhitā  3-  hoti  .  bhikkhū  paṇītāni  bhojanāni  bhuñjitvā
@Footnote: 1 Ma. addhāno. 2 Ma. Yu. ottharakanti. 3 Yu. adhiṭṭhitā. Rā. paṭṭhitā.
Abhisannakāyā   honti   bahvābādhā   .   athakho  jīvako  komārabhacco
vesāliṃ   agamāsi   kenacideva   karaṇīyena   .   addasā   kho  jīvako
komārabhacco    bhikkhū    abhisannakāye    bahvābādhe   disvāna   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   jīvako   komārabhacco  bhagavantaṃ
etadavoca    etarahi    bhante    bhikkhū    abhisannakāyā   bahvābādhā
sādhu    bhante   bhagavā   bhikkhūnaṃ   caṅkamañca   jantāgharañca   anujānātu
evaṃ    bhikkhū   appābādhā   bhavissantīti   .   athakho   bhagavā   jīvakaṃ
komārabhaccaṃ    dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi
sampahaṃsesi   .   athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 29-30. https://84000.org/tipitaka/read/roman_item.php?book=7&item=78&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=78&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=78&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=78&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=78              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]