ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1083]  Saṅgāmāvacarena  bhikkhunā  saṅghaṃ upasaṅkamantena nīcacittena
saṅgho     upasaṅkamitabbo    rajoharaṇasamena    cittena    āsanakusalena
bhavitabbaṃ    nisajjakusalena   there   bhikkhū   anūpakhajjantena   nave  bhikkhū
āsanena  appaṭibāhantena  yathāpaṭirūpe  āsane  nisīditabbaṃ anānākathikena
bhavitabbaṃ      atiracchānakathikena    sāmaṃ    vā    dhammo    bhāsitabbo
paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo.
     {1083.1}  Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena
na   upajjhāyo   pucchitabbo  na  ācariyo  pucchitabbo  na  saddhivihāriko
pucchitabbo    na    antevāsiko    pucchitabbo    na   samānupajjhāyako
pucchitabbo    na   samānācariyako   pucchitabbo   na   jāti   pucchitabbā
na   nāmaṃ   pucchitabbaṃ   na   gottaṃ   pucchitabbaṃ  na  āgamo  pucchitabbo
na  kulappadeso  pucchitabbo  na  jātibhūmi  pucchitabbā. [1]- Kiṃkāraṇā.
Atrassa   pemaṃ   vā   doso   vā   peme   vā   sati  dose  vā
sati   2-   chandāpi   gaccheyya   dosāpi  gaccheyya  mohāpi  gaccheyya
bhayāpi gaccheyya.
     {1083.2}     Saṅghena    anumatena    puggalena    anuvijjakena
anuvijjitukāmena     saṅghagarukena     bhavitabbaṃ     no     puggalagarukena
saddhammagarukena    bhavitabbaṃ   no   āmisagarukena   atthavasikena   bhavitabbaṃ
no    parisakappiyena   kālena   anuvijjitabbaṃ   no   akālena   bhūtena
@Footnote: 1 Ma. Yu. taṃ .  2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page405.

Anuvijjitabbaṃ no abhūtena saṇhena anuvijjitabbaṃ no pharusena atthasañhitena anuvijjitabbaṃ no anatthasañhitena mettacittena anuvijjitabbaṃ no dosantarena na upakaṇṇakajappinā bhavitabbaṃ na jimhaṃ pekkhitabbaṃ na akkhi nikkhanitabbaṃ na bhamukaṃ ukkhipitabbaṃ na sīsaṃ ukkhipitabbaṃ na hatthavikāro kātabbo na hatthamuddā dassetabbā {1083.3} āsanakusalena bhavitabbaṃ nisajjakusalena [1]- yugamattaṃ pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ na ca āsanā vuṭṭhātabbaṃ na vītihātabbaṃ na kummaggo sevitabbo na vācāvikkhepakaṃ 2- bhaṇitabbaṃ aturitena bhavitabbaṃ asāhasikena [1]- acaṇḍikatena bhavitabbaṃ vacanakkhamena mettacittena bhavitabbaṃ hitānukampinā kāruṇikena bhavitabbaṃ hitaparisakkinā asamphappalāpinā bhavitabbaṃ pariyantabhāṇinā averavasikena bhavitabbaṃ anasuruttena attā pariggahetabbo paro pariggahetabbo codako pariggahetabbo cuditako pariggahetabbo adhammacodako pariggahetabbo adhammacuditako pariggahetabbo dhammacodako pariggahetabbo dhammacuditako pariggahetabbo vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ uggahetvā 3- paro paṭipucchitvā yathāpaṭiññāya kāretabbo vepo pahāsetabbo 4- @Footnote: 1 Yu. bhavitabbaṃ . 2 Ma. Yu. bāhāvikkhepakaṃ . 3 Ma. pariggahetvā . 4 Sī. Ma. Yu. @mando hāsetabbo. vepo pahāsetabboti mando momūho paggaṇhitabboti aṭṭhakathā.

--------------------------------------------------------------------------------------------- page406.

Bhīru assāsetabbo caṇḍo nisedhetabbo asuci vibhāvetabbo uju maddavena na chandāgati 1- gantabbā na dosāgati gantabbā na mohāgati gantabbā na bhayāgati gantabbā majjhattena bhavitabbaṃ dhammesu ca puggalesu ca . evañca pana anuvijjako anuvijjamāno satthu ceva sāsanakaro hoti viññūnaṃ 2- sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. [1084] Suttaṃ saṃsandanatthāya opammaṃ nidassanatthāya attho viññāpanatthāya paṭipucchā ṭhapanatthāya okāsakammaṃ codanatthāya codanā sāraṇatthāya sāraṇā savacanīyatthāya savacanīyaṃ palibodhatthāya palibodho vinicchayatthāya vinicchayo santīraṇatthāya santīraṇā 3- ṭhānāṭhānagamanatthāya ṭhānāṭhānagamanaṃ dummaṅkūnaṃ puggalānaṃ niggahatthāya pesalānaṃ bhikkhūnaṃ sampaggahatthāya saṅgho sampariggahasampaṭicchanatthāya saṅghena anumatā puggalā paccekaṭṭhāyino avisaṃvādakaṭṭhāyino . Vinayo saṃvaratthāya saṃvaro avippaṭisāratthāya avippaṭisāro pāmujjatthāya pāmujjaṃ pītatthāya pīti passaddhatthāya passaddhi sukhatthāya sukhaṃ samādhatthāya samādhi yathābhūtañāṇadassanatthāya yathābhūtañāṇadassanaṃ nibbidatthāya nibbidā virāgatthāya virāgo vimuttatthāya vimutti vimuttiñāṇadassanatthāya vimuttiñāṇadassanaṃ anupādāparinibbānatthāya . etadatthā kathā etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ @Footnote: 1 Ma. na chandāgatiṃ gantabbaṃ .pe. na bhayāgatiṃ gantabbaṃ . 2 Ma. Yu. viññūnañca. @3 Ma. Yu. santīraṇaṃ.

--------------------------------------------------------------------------------------------- page407.

Yadidaṃ anupādā cittassa vimokkhoti. [1085] Anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento samparāyikaṃ vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāraakovido pubbāparaṃ na jānāti katākataṃ samena ca kammañca adhikaraṇañca samathe cāpi akovido ratto duṭṭho ca mūḷho ca bhayā mohā ca gacchati na ca saññattikusalo 1- nijjhattiyā ca akovido laddhapakkho ahiriko kaṇhakammo anādaro sa ve tādisako bhikkhu appaṭikkhoti vuccati. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākārakovido pubbāparaṃ pajānāti katākataṃ samena ca kammañca adhikaraṇañca samathe cāpi kovido aratto aduṭṭho amūḷho ca bhayā mohā na gacchati saññattiyā 2- ca kusalo nijjhattiyā ca kovido laddhapakkho hirimano sukkakammo sagāravo sa ve tādisako bhikkhu sappaṭikkhoti vuccatīti. Cūḷasaṅgāmaṃ niṭṭhitaṃ. @Footnote: 1 Yu. paññattikusalo . 2 Yu. paññattiyā.

--------------------------------------------------------------------------------------------- page408.

Tassuddānaṃ [1086] Nīcacittena puccheyya garu saṅghe na puggale suttaṃ saṃsandanatthāya vinayānuggahena ca uddānaṃ cūḷasaṅgāme ekuddesaṃ 1- idaṃ katanti. ----------- @Footnote: 1 Ma. ekuddeso.

--------------------------------------------------------------------------------------------- page409.

Mahāsaṅgāmaṃ


             The Pali Tipitaka in Roman Character Volume 8 page 404-409. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1083&items=4&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=8&item=1083&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1083&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1083&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1083              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]