ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                       Mahāsaṅgāmaṃ
     [1087]   Saṅgāmāvacarena   bhikkhunā   saṅghe  voharantena  vatthuṃ
jānitabbaṃ     vipatti     jānitabbā    āpatti    jānitabbā    nidānaṃ
jānitabbaṃ    ākāro    jānitabbo    pubbāparaṃ    jānitabbaṃ   katākataṃ
jānitabbaṃ   kammaṃ   jānitabbaṃ   adhikaraṇaṃ   jānitabbaṃ   samatho   jānitabbo
na    chandāgati   gantabbā   na   dosāgati   gantabbā   na   mohāgati
gantabbā   na   bhayāgati   gantabbā   saññāpanīye  ṭhāne  saññāpetabbaṃ
nijjhāpanīye      ṭhāne      nijjhāpetabbaṃ      pekkhanīye     ṭhāne
pekkhitabbaṃ    pasādanīye   ṭhāne   pasādetabbaṃ   laddhapakkhomhīti   paro
pakkho   1-   nāvajānitabbo   bahussutomhīti  appassuto  nāvajānitabbo
therataromhīti   navakataro  nāvajānitabbo  asampattaṃ  na  byāharitabbaṃ  2-
sampattaṃ    dhammato    vinayato    na    parihāpetabbaṃ   yena   dhammena
yena   vinayena   yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati  tathā
taṃ adhikaraṇaṃ vūpasametabbaṃ.
     [1088]  Vatthuṃ  jānitabbanti  aṭṭhapārājikānaṃ  3-  vatthuṃ jānitabbaṃ
tevīsasaṅghādisesānaṃ   vatthuṃ   jānitabbaṃ   dveaniyatānaṃ   vatthuṃ  jānitabbaṃ
dvecattāḷīsanissaggiyānaṃ     vatthuṃ    jānitabbaṃ    aṭṭhāsītisatapācittiyānaṃ
vatthuṃ    jānitabbaṃ   dvādasapāṭidesanīyānaṃ   vatthuṃ   jānitabbaṃ   dukkaṭānaṃ
@Footnote: 1 Ma. Yu. parapakkho .  2 byāhātabbaṃ itipi dissati .  3 sabbattha aṭṭhannaṃ
@pārājikānanti dissati.
Vatthuṃ jānitabbaṃ dubbhāsitānaṃ vatthuṃ jānitabbaṃ.
     [1089]  Vipatti  jānitabbāti  sīlavipatti  jānitabbā  ācāravipatti
jānitabbā diṭṭhivipatti jānitabbā ājīvavipatti jānitabbā.
     [1090]    Āpatti    jānitabbāti   pārājikāpatti   jānitabbā
saṅghādisesāpatti   jānitabbā  thullaccayāpatti  jānitabbā  pācittiyāpatti
jānitabbā       pāṭidesanīyāpatti       jānitabbā       dukkaṭāpatti
jānitabbā dubbhāsitāpatti jānitabbā.
     [1091]   Nidānaṃ  jānitabbanti  aṭṭhapārājikānaṃ  nidānaṃ  jānitabbaṃ
tevīsasaṅghādisesānaṃ   nidānaṃ   jānitabbaṃ  dveaniyatānaṃ  nidānaṃ  jānitabbaṃ
dvecattāḷīsanissaggiyānaṃ    nidānaṃ    jānitabbaṃ    aṭṭhāsītisatapācittiyānaṃ
nidānaṃ     jānitabbaṃ      dvādasapāṭidesanīyānaṃ     nidānaṃ    jānitabbaṃ
dukkaṭānaṃ nidānaṃ jānitabbaṃ dubbhāsitānaṃ nidānaṃ jānitabbaṃ.
     [1092]   Ākāro   jānitabboti  saṅgho  ākārato  jānitabbo
gaṇo    ākārato    jānitabbo    puggalo    ākārato   jānitabbo
codako   ākārato   jānitabbo   cuditako   ākārato  jānitabbo .
Saṅgho    ākārato   jānitabboti   paṭibalo   nu   kho   ayaṃ   saṅgho
imaṃ    adhikaraṇaṃ   vūpasametuṃ   dhammena   vinayena   satthusāsanena   udāhu
noti   evaṃ   saṅgho   ākārato   jānitabbo   .   gaṇo  ākārato
jānitabboti   paṭibalo   nu   kho   ayaṃ   gaṇo  imaṃ  adhikaraṇaṃ  vūpasametuṃ
dhammena   vinayena   satthusāsanena  udāhu  noti  evaṃ  gaṇo  ākārato
Jānitabbo   .   puggalo   ākārato   jānitabboti   paṭibalo  nu  kho
ayaṃ   puggalo   imaṃ  adhikaraṇaṃ  vūpasametuṃ  dhammena  vinayena  satthusāsanena
udāhu   noti   evaṃ   puggalo   ākārato   jānitabbo   .  codako
ākārato    jānitabboti    kacci    nu    kho   ayamāyasmā   pañcasu
dhammesu    patiṭṭhāya   paraṃ   codeti   udāhu   noti   evaṃ   codako
ākārato   jānitabbo   .   cuditako   ākārato   jānitabboti  kacci
nu   kho   ayamāyasmā   dvīsu   dhammesu  patiṭṭhito  sacce  ca  akuppe
ca udāhu noti evaṃ cuditako ākārato jānitabbo.
     [1093]   Pubbāparaṃ   jānitabbanti   kacci   nu  kho  ayamāyasmā
vatthuto    vā    vatthuṃ   saṅkamati   vipattito   vā   vipattiṃ   saṅkamati
āpattito    vā   āpattiṃ   saṅkamati   avajānitvā   vā   paṭijānāti
paṭijānitvā   vā   avajānāti   aññena   vā   aññaṃ  paṭicarati  udāhu
noti evaṃ pubbāparaṃ jānitabbaṃ.
     [1094]  Katākataṃ  jānitabbanti methunadhammo jānitabbo methunadhammassa
anulomaṃ    jānitabbaṃ    methunadhammassa    pubbabhāgo    jānitabbo   .
Methunadhammo     jānitabboti     dvayandvayasamāpatti    jānitabbā   .
Methunadhammassa   anulomaṃ   jānitabbanti   bhikkhu   attano   mukhena  parassa
aṅgajātaṃ    gaṇhāti    .    methunadhammassa    pubbabhāgo   jānitabboti
vaṇṇo   avaṇṇo   1-   kāyasaṃsaggo   duṭṭhullavācā  attakāmapāricariyā
@Footnote: 1 Ma. Yu. vaṇṇāvaṇṇo.
Vaṇṇamanuppādanaṃ 1-.
     [1095]    Kammaṃ   jānitabbanti   soḷasa   kammāni   jānitabbāni
cattāri     apalokanakammāni     jānitabbāni    cattāri    ñattikammāni
jānitabbāni     cattāri     ñattidutiyakammāni    jānitabbāni    cattāri
ñatticatutthakammāni jānitabbāni.
     [1096]   Adhikaraṇaṃ  jānitabbanti  cattāri  adhikaraṇāni  jānitabbāni
vivādādhikaraṇaṃ    jānitabbaṃ    anuvādādhikaraṇaṃ   jānitabbaṃ   āpattādhikaraṇaṃ
jānitabbaṃ kiccādhikaraṇaṃ jānitabbaṃ.
     [1097]    Samatho    jānitabboti    satta   samathā   jānitabbā
sammukhāvinayo     jānitabbo     sativinayo    jānitabbo    amūḷhavinayo
jānitabbo     paṭiññātakaraṇaṃ     jānitabbaṃ    yebhuyyasikā    jānitabbā
tassapāpiyasikā jānitabbā tiṇavatthārako jānitabbo.



             The Pali Tipitaka in Roman Character Volume 8 page 409-412. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1087&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1087&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1087&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1087&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1087              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]