บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
[1365] Apalokanaṃ ñatti ca 1- dutiyaṃ catutthena ca vatthu ñatti anussāvanaṃ sīmāparisameva ca sammukhā paṭipucchā ca paṭiññā vinayāraho vatthusaṅghapuggalañca ñattiṃ pacchā ñattiṃ ṭhape 2- vatthusaṅghapuggalañca sāvanaṃ ca akālikaṃ 3- atikhuddā 4- mahantā ca khaṇḍacchāyānimittakā bahinadīsamudde ca jātassare ca bhindati ajjhottharati sīmāya catupañcavaggikā dasavīsativaggā ca anāhaṭā ca āhaṭā kammappattā chandārahā kammārahā ca puggalā apalokanaṃ pañcaṭṭhānaṃ ñatti ca navaṭhānikā ñattidutiyaṃ sattaṭṭhānaṃ catutthā sattaṭhānikā suṭṭhu phāsu dummaṅkūnaṃ 5- pesalā cāpi āsavā veravajjabhayañceva akusalañca gīhinaṃ 6- pāpicchā appasannānaṃ pasannādhammaṭhapanā vinayānuggahā ceva pātimokkhuddesena ca @Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā @ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā. @5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ. @6 Ma. Yu. akusalaṃ gihīnañca. Pātimokkhañca ṭhapanā pavāraṇañca ṭhapanaṃ tajjanīyāniyassañca pabbājapaṭisāraṇī 1- ukkhepanaparivāsaṃ mūlaṃ mānattabbhānakaṃ 2- osāraṇaṃ nissāraṇaṃ tatheva upasampadā apalokanaṃ ñatti ca 3- dutiyañca catutthakaṃ appaññattenupaññattaṃ sammukhāvinayo sati amūḷhapaṭiyebhuyya pāpiyatiṇavatthārakaṃ vatthuṃ 4- vipatti āpatti nidānaṃ puggalena ca khandhā ceva samuṭṭhānā adhikaraṇameva ca samathā saṅgahā ceva nāmā āpattikā 5- tathāti. Parivāro niṭṭhito. --------The Pali Tipitaka in Roman Character Volume 8 page 552-553. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1365&items=1&mode=bracket Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=8&item=1365&items=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1365&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1365&items=1&mode=bracket Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1365 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]