ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [137]  Bhikkhūhi  sahadhammikaṃ  vuccamānena  na tāvāhaṃ āvuso etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paripucchāmīti   bhaṇantassa   pācittiyaṃ   kattha   paññattanti   .  kosambiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  āyasmantaṃ  channaṃ  ārabbha  .  kismiṃ
vatthusminti    .    āyasmā   channo   bhikkhūhi   sahadhammikaṃ   vuccamāno
na   tāvāhaṃ   āvuso   etasmiṃ   sikkhāpade   sikkhissāmi  yāva  naññaṃ
bhikkhuṃ    byattaṃ    vinayadharaṃ    paripucchāmīti   bhaṇi   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [138]   Vinayaṃ   vivaṇṇentassa   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   chabbaggiye   bhikkhū
ārabbha   .   kismiṃ   vatthusminti  .  chabbaggiyā  bhikkhū  vinayaṃ  vivaṇṇesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti  .pe.
     [139]   Mohanake   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .
Kismiṃ   vatthusminti   .   chabbaggiyā   bhikkhū  mohesuṃ  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [140]  Bhikkhussa  kupitena  anattamanena  pahāraṃ  dentassa pācittiyaṃ
Kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   kupitā   anattamanā   bhikkhūnaṃ   pahāraṃ   adaṃsu  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [141]   Bhikkhussa   kupitena   anattamanena  talasattikaṃ  uggirantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū   kupitā   anattamanā   bhikkhūnaṃ   talasattikaṃ   uggiriṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [142]  Bhikkhuṃ  amūlakena  saṅghādisesena  anuddhaṃsentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   bhikkhuṃ   amūlakena   saṅghādisesena  anuddhaṃsesuṃ  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [143]   Bhikkhussa   sañciccaṃ   kukkuccaṃ   uppādentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū    bhikkhūnaṃ    sañcicca    kukkuccaṃ   upadahiṃsu   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [144]    Bhikkhūnaṃ    bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ
upassutiṃ    tiṭṭhantassa   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .
Kismiṃ    vatthusminti    .    chabbaggiyā   bhikkhū   bhikkhūnaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ   vidādāpannānaṃ   upassutiṃ   tiṭṭhaṃsu  1-  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti   siyā   kāyato   ca   cittato   ca   samuṭṭhāti  na  vācato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [145]   Dhammikānaṃ   kammānaṃ   chandaṃ   datvā   pacchā  khīyanadhammaṃ
āpajjantassa   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   dhammikānaṃ   kammānaṃ  chandaṃ  datvā  pacchā  khīyanadhammaṃ
āpajjiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti . Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [146]    Saṅghe   vinicchayakathāya   vattamānāya   chandaṃ   adatvā
uṭṭhāyāsanā   pakkamantassa  pācittiyaṃ  katthā  paññattanti  .  sāvatthiyā
@Footnote: 1 Ma. tiṭṭhahiṃsu.
Paññattaṃ   .   kaṃ   ārabbhāti   .   aññataraṃ  bhikkhuṃ  ārabbha  .  kismiṃ
vatthusminti   .   aññataro   bhikkhu   saṅghe   vinicchayakathāya  vattamānāya
chandaṃ   adatvā   uṭṭhāyāsanā   pakkāmi   tasmiṃ   vatthusmiṃ   .  ekā
paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhāti
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [147]   Samaggena   saṅghena   cīvaraṃ   datvā   pacchā  khīyanadhammaṃ
āpajjantassa   pācittiyaṃ   kattha   paññattanti  .  rājagahe  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   samaggena   saṅghena  cīvaraṃ  datvā  pacchā  khīyanadhammaṃ
āpajjiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti . Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [148]   Jānaṃ   saṅghikaṃ   lābhaṃ  pariṇataṃ  puggalassa  pariṇāmentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   jānaṃ   saṅghikaṃ   lābhaṃ  pariṇataṃ  puggalassa  pariṇāmesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
                  Sahadhammikavaggo aṭṭhamo.
                       Tassuddānaṃ
     [149] Vuccamāno sahadhammena     vinayañca vivaṇṇayi
        Mohento pahāraṃ dento       talasattikaṃ amūlakaṃ
        kukkuccānupassutiñca          dhammikānaṃ vinicchayaṃ
        samaggasaṅghadānena              puggalapariṇāmanāti 1-.
                      --------



             The Pali Tipitaka in Roman Character Volume 8 page 55-59. https://84000.org/tipitaka/read/roman_item.php?book=8&item=137&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=137&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=137&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=137&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=137              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]