![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[2] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena Paṭhamaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ . kaṃ ārabbhāti . sudinnaṃ kalandaputtaṃ ārabbha . kismiṃ vatthusminti . Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . Ekā paññatti dve anuppaññattiyo anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . Sādhāraṇapaññatti asādhāraṇapaññattīti . sādhāraṇapaññatti . Ekatopaññatti ubhatopaññattīti . ubhatopaññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti. {2.1} Dutiyena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ katamā vipattīti . sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . pārājikāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti. Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko tattha vinayo ko tattha abhivinayoti . paññatti vinayo vibhatti abhivinayo. {2.2} Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ . kā vipattīti . asaṃvaro vipatti. Kā sampattīti . saṃvaro sampatti . kā paṭipattīti . na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu . Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti . Dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ [1]- pasādāya pasannānaṃ [1]- bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya . Ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti . Sikkhākāmesu ṭhitaṃ . ke dhārentīti . yesaṃ vattati te dhārenti. Kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa . Kenābhaṭanti. Paramparābhaṭaṃ.The Pali Tipitaka in Roman Character Volume 8 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=8&item=2&items=1&mode=bracket Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=8&item=2&items=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=2&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=2&items=1&mode=bracket Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=2 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]