ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [227]   Anādariyaṃ   paṭicca   pādukārūḷhassa   dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [228]   Anādariyaṃ   paṭicca   upāhanārūḷhassa  dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [229]   Anādariyaṃ  paṭicca  yānagatassa  dhammaṃ  desentassa  dukkaṭaṃ
.pe.  ekā  paññatti  ekā  anuppaññatti  .  channaṃ āpattisamuṭṭhānānaṃ
ekena    samuṭṭhānena    samuṭṭhāti    vācato    ca    cittato    ca
Samuṭṭhāti na kāyato.
     [230]    Anādariyaṃ    paṭicca   sayanagatassa   dhammaṃ   desentassa
dukkaṭaṃ   .pe.    ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena    samuṭṭhāti    vācato
ca cittato ca samuṭṭhāti na kāyato.
     [231]    Anādariyaṃ    paṭicca    pallatthikāya   nisinnassa   dhammaṃ
desentassa   dukkaṭaṃ   .pe.   ekā  paññatti  ekā  anuppaññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhāti   vācato
ca cittato ca samuṭṭhāti na kāyato.
     [232]    Anādariyaṃ   paṭicca   veṭhitasīsassa   dhammaṃ   desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [233]   Anādariyaṃ   paṭicca   oguṇṭhitasīsassa   dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [234]   Anādariyaṃ   paṭicca  chamāyaṃ  nisīditvā  āsane  nisinnassa
dhammaṃ  desentassa  dukkaṭaṃ  .pe.  ekā  paññatti  ekā anuppaññatti.
Channaṃ     āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena     samuṭṭhāti
Vācato ca cittato ca samuṭṭhāti 1- na kāyato.
     [235]  Anādariyaṃ  paṭicca  nīce  āsane  nisīditvā ucce āsane
nisīnnassa   dhammaṃ   desentassa   dukkaṭaṃ  .pe.  ekā  paññatti  ekā
anuppaññatti    .    channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
samuṭṭhāti vācato ca cittato ca samuṭṭhāti 1- na kāyato.
     [236]   Anādariyaṃ   paṭicca  ṭhitena  nisinnassa  dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti 1- na kāyato.
     [237]  Anādariyaṃ  paṭicca  pacchato  gacchantena  purato  gacchantassa
dhammaṃ    desentassa    dukkaṭaṃ    .pe.    ekā    paññatti   ekā
anuppaññatti    .    channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
     [238]  Anādariyaṃ  paṭicca  uppathena  gacchantena  pathena gacchantassa
dhammaṃ    desentassa    dukkaṭaṃ    .pe.    ekā    paññatti   ekā
anuppaññatti    .    channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
     [239]   Anādariyaṃ   paṭicca   ṭhitena  uccāraṃ  vā  passāvaṃ  vā
karontassa   dukkaṭaṃ   .pe.   ekā   paññatti  ekā  anuppaññatti .
Channaṃ     āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena     samuṭṭhāti
@Footnote: 1 Ma. kāyato ca vācato ca cittato ca samuṭṭhāti.
Kāyato ca cittato ca samuṭṭhāti na vācato.
     [240]    Anādariyaṃ   paṭicca  harite  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ    vā   karontassa   dukkaṭaṃ   .pe.   ekā   paññatti   ekā
anuppaññatti    .    channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
     [241]  Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ vā kheḷaṃ
vā    karontassa    dukkaṭaṃ    kattha    paññattanti    .    sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti  .  chabbaggiyā  bhikkhū  udake  uccārampi  passāvampi  kheḷampi
akaṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  ekā  anuppaññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato
ca cittato  ca samuṭṭhāti na vācato.
                   Pādukavaggo sattamo.
                 Pañcasattati sekhiyā niṭṭhitā.
              Mahāvibhaṅge katthapaññattivāraṃ niṭṭhitaṃ.
                         -----------
                        Tassuddānaṃ
     [242] Parimaṇḍalaṃ paṭicchannaṃ          susaṃvutokkhittacakkhunā 1-
           ukkhittojjagghikā saddo          tayo ceva pacālanā
           khambhaṃ oguṇṭhito ceva 2-            kuṭi pallatthikāya ca
@Footnote: 1 Ma. susaṃvutokkhittacakkhu .  2 Ma. cevuk-.
           Sakkaccaṃ pattasaññī ca               samasūpaṃ samatittikaṃ
           sakkaccaṃ pattasaññī ca               sapadānaṃ samasūpakaṃ
           thūpato ca paṭicchannaṃ                   viññattujjhānasaññinā
           na mahantaṃ maṇḍalaṃ dvāraṃ            sabbahatthaṃ na byāhare
           ukkhepo chedanā gaṇḍo            dhūnaṃ sitthāvakārakaṃ
           jivhānicchārakañceva                capucapu surusuru
           hattho patto ca oṭṭho ca           sāmisaṃ sitthakena ca
           chattapāṇissa saddhammaṃ              na desenti tathāgatā
           evameva daṇḍapāṇissa             satthaāvudhapāṇinaṃ
           pādukā upāhanā ceva              yānaseyyāgatassa ca
           pallatthikānisinnassa               veṭhitoguṇṭhitassa ca
           chamānīcāsane ṭhāne                  pacchato uppathena ca
           ṭhitakena na kātabbaṃ                  harite udakamhi cāti.
                    Tesaṃ vaggānaṃ uddānaṃ
     [243] Parimaṇḍalaṃ ujjagghi            khambhaṃ piṇḍaṃ tatheva ca
           kabaḷā surusuru ca                       pādukena ca sattamāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 8 page 76-80. https://84000.org/tipitaka/read/roman_item.php?book=8&item=227&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=227&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=227&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=227&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=227              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]