![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[71] Bhūtagāmapātabyatāya pācittiyaṃ kattha paññattanti . Āḷaviyā paññattaṃ . kaṃ ārabbhāti . āḷavike bhikkhū ārabbha . Kismiṃ vatthusminti . āḷavikā bhikkhū rukkhaṃ chindiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [72] Aññavādake vihesake pācittiyaṃ kattha paññattanti . Kosambiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicari tasmiṃ vatthusmiṃ . Ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ Tīhi samuṭṭhānehi samuṭṭhāti .pe. [73] Ujjhāpanake khīyanake pācittiyaṃ kattha paññattanti . Rājagahe paññattaṃ . kaṃ ārabbhāti . mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti . mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [74] Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [75] Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . sattarasavaggiye bhikkhū ārabbha . kismiṃ vatthusminti. Sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu tasmiṃ vatthusmiṃ . ekā Paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [76] Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [77] Bhikkhuṃ kupitena anattamanena saṅghikā vihārā nikkaḍḍhantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [78] Saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . Kismiṃ vatthusminti . aññataro bhikkhu saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe. [79] Dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahantassa pācittiyaṃ kattha paññattanti . kosambiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . Āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ limpāpesi atibhāriko vihāro paripati tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [80] Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ kattha paññattanti . āḷaviyā paññattaṃ . kaṃ ārabbhāti . āḷavike bhikkhū ārabbha . kismiṃ vatthusminti . Āḷavikā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Bhūtagāmavaggo dutiyo. Tassuddānaṃ [81] Rukkhupacchedanañceva pesuññujjhāpanena ca ajjhokāso vihāro ca anupakhajjanikaḍḍhanā Vehāsakuṭilepanā sappāṇakavisiñcananti. ------------The Pali Tipitaka in Roman Character Volume 8 page 33-37. https://84000.org/tipitaka/read/roman_item.php?book=8&item=71&items=11 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=71&items=11&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=71&items=11 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=71&items=11 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=71 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]